वीतिहोत्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीतिहोत्रः, पुं, (वी गतिकान्त्यसनखादनेषु + कर्म्मणि क्तिन् । वीतिः पुरोडाशादिः हूयते अस्मिन्निति । “हुयामाश्रुभसिभ्यस्त्रन् ।” उणा० ४ । १६७ । इति त्रन् । अथवा वीतये पानाय होत्रं हव्यं यस्य ।) अग्निः । इत्यमरः ॥ सूर्य्यः । इति मेदिनी । ते, २९७ ॥ (यथा, राजतरङ्गि- ण्याम् । ७ । ३७७ । “अस्मिंस्तु वीतिमारूढे वीतिहोत्रसमे नृपे ॥” प्रियव्रतपुत्त्रान्यतमः । यथा, भागवते । ५ । १ । २५ । “अग्निध्रेध्मजिह्वयज्ञबाहुमहावीरहिरण्यरेतो घृतपृष्ठसवनमेधातिथिवीतिहोत्रकवय इति सर्व्व एवाग्निनामानः ॥” राजविशेषः । यथा, महाभारते । ७ । ६८ । १० । “रक्षोवाहान् वीतिहोत्रान् त्रिगर्त्तान् मार्त्ति- कावतान् ॥” हैहयवंशीयराजविशेषः । यथा, हरिवंशे । ३३ । ५० । “तेषां कुले महाराज हैहयानां महात्मनाम् । वीतिहोत्रः सुजाताश्च भोजास्त्ववन्तयः स्मृताः ॥” त्रि, प्राप्तयज्ञः । यथा, ऋग्वेदे । १ । ८४ । १८ । “कस्मै देवा आवहानाशु होम- को मंसते वीतिहोत्रः सुदेवः ॥” “वीतिहोत्रः प्राप्तयज्ञः । *** । वीतिहोत्रः वीगत्यादिषु अस्मात् कर्म्मणि मन्त्रे वृषेत्यादिना क्तिन् स चोदात्तः । होत्रं होमः हुयामाश्रु- भसिभ्यस्त्रन् इति त्रन्प्रत्ययः । वोतिः प्राप्तो होमो येन बहुव्रीहौ पूर्व्वपदप्रकृतिस्वरत्वम् ॥” इति तद्भाष्ये सायणः ॥ कान्तयज्ञः । यथा, ऋग्वेदे । २ । ३८ । १ । “नूनं देवेभ्यो विहिधाति रत्न- मथाभजद्वीतिहोत्रं स्वस्तौ ॥” “वीतिहोत्रं कान्तयज्ञं यजमानं स्वस्तौ अवि- नाशे क्षेमे आ अभजद्भागिनं करोतु ।” इति तद्भाष्ये सायणः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीतिहोत्र पुं।

अग्निः

समानार्थक:अग्नि,वैश्वानर,वह्नि,वीतिहोत्र,धन्ञ्जय,कृपीटयोनि,ज्वलन,जातवेदस्,तनूनपात्,बर्हि,शुष्मन्,कृष्णवर्त्मन्,शोचिष्केश,उषर्बुध,आश्रयाश,बृहद्भानु,कृशानु,पावक,अनल,रोहिताश्व,वायुसख,शिखावत्,आशुशुक्षणि,हिरण्यरेतस्,हुतभुज्,दहन,हव्यवाहन,सप्तार्चिस्,दमुनस्,शुक्र,चित्रभानु,विभावसु,शुचि,अप्पित्त,धूमकेतु,त्रेता,तमोनुद्,शिखिन्,विरोचन,धिष्ण्य,बहुल,वसु,तमोपह

1।1।53।1।4

अग्निर्वैश्वानरो वह्निर्वीतिहोत्रो धनञ्जयः। कृपीटयोनिर्ज्वलनो जातवेदास्तनूनपात्.।

अवयव : अग्निज्वाला,अग्निकणः,अग्नितापः,अग्नेः_निर्गतज्वाला

पत्नी : अग्नेः_प्रिया

सम्बन्धि2 : अरणिः

 : बडवाग्निः, वनवह्निः, वज्राग्निः, आकाशादिष्वग्निविकारः, यागवेदिकायाम्_दक्षिणभागे_स्थिताग्निः, गार्हपत्याग्निः, आहवनीयाग्निः, दक्षिणगार्हपत्याहवनीयाग्नयः, संस्कृताग्निः, अग्निनाम, दक्षिणाग्नित्वेन_संस्कृत_गार्हपत्याग्निः, करीषाग्निः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीतिहोत्र¦ पु॰ वीतवे पुरोडाशादिभक्षणाय हूयन्ते देवाअत्र हु--आधारे त्रल्।

१ वह्नौ अमरः

२ सूर्य्ये मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीतिहोत्र¦ m. (-त्रः)
1. AGNI.
2. The sun. E. वीति a horse, होत्र clarified butter, the usual offering or oblation with fire; also वीतिहात्रक |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीतिहोत्र/ वीति--होत्र mfn. ( वीति-)inviting to enjoyment or to a feast ib.

वीतिहोत्र/ वीति--होत्र mfn. invited to a feast (as gods) VS.

वीतिहोत्र/ वीति--होत्र m. fire or the god of fire Ra1jat. BhP. ( pl. the worshippers of fire in any form Cat. )

वीतिहोत्र/ वीति--होत्र m. the sun L.

वीतिहोत्र/ वीति--होत्र m. N. of a king MBh.

वीतिहोत्र/ वीति--होत्र m. of a son of प्रिय-व्रतBhP.

वीतिहोत्र/ वीति--होत्र m. of a son of इन्द्र-सेनib.

वीतिहोत्र/ वीति--होत्र m. of a son of सु-कुमारib.

वीतिहोत्र/ वीति--होत्र m. of a son of ताल-जङ्घib. VP. ( pl. his descendants)

वीतिहोत्र/ वीति--होत्र m. of a priest Cat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Priyavrata: appointed Lord of पुष्करद्वीप. Father of रमणक and धातकी. After dividing the kingdom among his sons he became religiously devoted. भा. V. 1. २५ and ३३; २०. ३१.
(II)--a son of Indrasena and father of Satya- श्रवस्. भा. IX. 2. २०.
(III)--a son of सुकुमार and father of Bharga. भा. IX. १७. 9.
(IV)--the eldest son of तालजन्घ; father of Ananta; escaped to हिमालयस् from परशुराम's attack. भा. IX. २३. २९; Br. III. ४६. २६; ४७. ६७; ६९. ५३; M. ४३. ४९; Vi. IV. ११. २४.
(V)--invited for युधिष्ठिर's राजसूय. भा. X. ७४. 9.
(VI)--a son of दृष्टकेतु and father of भार्ग. Vi. IV. 8. २०. [page३-294+ २७]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VĪTIHOTRA I : A King in ancient India. Vītihotra was one of the ten sons born to Priyavrata by his wife Barhiṣmatī, the daughter of Viśvakarmā. Agnīdhra, Idhmajihva, Yajñabāhu, Mahāvīra, Hiraṇyaretas, Ghṛtapṛṣṭha, Savana, Medhātithi and Kavi were the brothers of Vītihotra. (Bhāgavata, Skandha 5).


_______________________________
*6th word in left half of page 878 (+offset) in original book.

VĪTIHOTRA II : The husband of Śabarī in her previous life. (See under Śabarī).


_______________________________
*7th word in left half of page 878 (+offset) in original book.

VĪTIHOTRA III : The eldest of the hundred sons of Tālajangha. When Tālajaṅgha was defeated by Paraśu- rāma, he and his men went to the Himālayas under the leadership of Vītihotra and hid themselves there. They returned when Paraśurāma had gone to Mahendragiri for penance. (Brahmāṇḍa Purāṇa, Chapter 89).


_______________________________
*8th word in left half of page 878 (+offset) in original book.

VĪTIHOTRA IV : A Kingdom of ancient India. It is mentioned in Mahābhārata, Droṇa Parva, Chapter 70, Stanza 12, that all the Kṣatriyas of this country were exterminated by Paraśurāma.


_______________________________
*9th word in left half of page 878 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वीतिहोत्र&oldid=504549" इत्यस्माद् प्रतिप्राप्तम्