वीथिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीथिका, स्त्री, (वीथिरेव । स्वार्थे कन् ततष्टाप् ।) वीथिः । इति शब्दरत्नावली ॥ (यथा, कथा- सरित्सागरे । ७३ । ३० । “अस्ति दक्षिणदिक्प्रान्ते प्रावृषो जन्मभूरिव । पिहितार्का घनश्यामा तमालवनवीथिका ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीथिका [vīthikā], 1 A road &c.

A picture-gallery; or a large scroll of paper on which pictures are drawn (according to some); a wall (according to others); आर्यस्य चरित्रमस्यां वीथिकायामालिखितम् U.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीथिका/ वीथि f. a row , line Ratna7v. Katha1s.

वीथिका/ वीथि f. a road , street R.

वीथिका/ वीथि f. a terrace in front of a house Hariv. VarBr2S.

वीथिका/ वीथि f. a picture-gallery Uttarar. ( v.l. for वीथि)

वीथिका/ वीथि f. a sort of drama(See. under वीथि) Bhar.

"https://sa.wiktionary.org/w/index.php?title=वीथिका&oldid=278134" इत्यस्माद् प्रतिप्राप्तम्