वीरम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीरम्, क्ली, (अज् + “स्फायितञ्चिवञ्चीति ।” उणा० १ । १३ । इत्यादिना रक् । अजे- र्वीभावः । वीर + अच् वा ।) शृङ्गी । नडः । इति मेदिनी । रे, ६७ ॥ मरिचम् । पुष्कर- मूलम् । काञ्जिकम् । उशीरम् । आरूकम् । इति राजनिर्घण्टः ॥ वीरशब्दो मेदिन्यां पव- र्गीयवकारादौ दृष्टोऽपि वीरधातोरन्तःस्थवका- रादौ दर्शनादत्र लिखितः ॥

"https://sa.wiktionary.org/w/index.php?title=वीरम्&oldid=167818" इत्यस्माद् प्रतिप्राप्तम्