वीरासन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीरासनम्, क्ली, (वीराणां साधकानामासनम् ।) भित्त्याद्यनाश्रित्योपवेशनम् । यथा, -- “दिवानुगच्छेत्ता गास्तु तिष्ठन्नूर्द्ध्वं रजः पिबेत् । शुश्रूषित्वा नमस्कृत्वा रात्रौ वीरासनं वसेत् ॥” इति प्रायश्चित्ततत्त्वे मनुः ॥ अन्यच्च । “एकपादमथैकस्मिन् विन्यसेदुरु संस्थितम् । इतरस्मिन् तथा पश्चाद्वीरासनमिदं विदुः ॥” इति घेरण्डसंहिता ॥ (यथा, रघुवंशे । १३ । ५२ । “वीरासनैर्ध्यानजुषामृषीणा- ममी समध्यासितवेदिमध्याः । निर्व्वातनिष्कम्पतया विभान्ति योगाधिरूढा इव शाखिनोऽपि ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीरासन¦ न॰ वीरस्येवासनम्
“एकपादमथैकस्मिन् विन्य-सेदूरुसंस्थितम्। इतरस्मिन् तथा पश्चात् वीरासनमितिस्मृतम्” इत्युक्ते आसनभेदे तन्त्रम्।

२ भित्त्याद्यनवल-म्बनेन स्थितौ
“रात्रौ वीरासनं वसेत्” मनुव्या॰ कुल्लू॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीरासन¦ n. (-नं)
1. Sleeping out in the open air, a bivouac.
2. A field of battle.
3. A kneeling posture. E. वीर and आसन sitting.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीरासन/ वीरा n. " hero-sitting " W.

वीरासन/ वीरा n. sleeping out in the open air , the station of a guard or sentinel BhP. Sch.

वीरासन/ वीरा n. standing on an elevated spot(= ऊर्ध्वा-वस्थान) ib.

वीरासन/ वीरा n. a bivouac W.

वीरासन/ वीरा n. a partic. sitting posture practised by ascetics (squatting on the thighs , the lower legs being crossed over each other = पर्यङ्क, See. ; See. also 1. आसन, p.159) Mn. MBh. etc.

वीरासन/ वीरा n. a field of battle W.

वीरासन/ वीरा n. kneeling on one knee W.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the posture in which पृषध्र sat and pro- tected the cattle of his preceptor during nights. भा. IX. 2. 3.

"https://sa.wiktionary.org/w/index.php?title=वीरासन&oldid=437773" इत्यस्माद् प्रतिप्राप्तम्