वीर्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीर्¦ r. 10th cl. (वीरयति-ते) To be powerful or valiant, to make heroic or irresistible effort.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीर्/ वी ( वि-ईर्; only aor. व्य्-ऐरत्) , to split , break into pieces , tear open , divide asunder RV. : Caus. वी-रयति( impf. व्य्-ऐरयत्) id. ib.

वीर् cl.10 A1. ( Dha1tup. xxxv , 49 ; rather Nom. fr. वीरbelow) वीरयते, to be powerful or valiant , display heroism RV. VS. TBr. ; ( P. वीरयति)to overpower , subdue Nir. i , 7.

"https://sa.wiktionary.org/w/index.php?title=वीर्&oldid=504557" इत्यस्माद् प्रतिप्राप्तम्