वीर्यवत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीर्यवत् [vīryavat], a.

Strong, stout, vigorous.

Efficacious.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीर्यवत्/ वीर्य--वत् mfn. ( वीर्य-)possessing vigour or might , strong , powerful , efficacious , victorious AV. etc.

वीर्यवत्/ वीर्य--वत् mfn. requiring strength or power ChUp.

वीर्यवत्/ वीर्य--वत् m. N. of a divine being reckoned among the विश्वेदेवाःMBh.

वीर्यवत्/ वीर्य--वत् m. of a son of the tenth मनुHariv. Ma1rkP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a साध्य. Br. III. 3. १६; M. २०३. ११.

"https://sa.wiktionary.org/w/index.php?title=वीर्यवत्&oldid=437781" इत्यस्माद् प्रतिप्राप्तम्