वृकोदर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृकोदरः, पुं, (वृकस्येवोदरो यस्य । यद्वा, वृकः वृकनामकोऽग्निरुदरे यस्य ।) भीमसेनः । तत्प- र्य्यायः । भीमः २ मरुत्पुत्त्रः ३ किर्म्मीरनिसू- दनः ४ कीचकनिसूदनः ५ वकनिसूदनः ६ हिडम्बनिसूदनः ७ । इति हेमचन्द्रः ॥ वक- वैरी ८ मारुतिः ९ । इति जटाधरः ॥ अस्य व्युत्पत्तिर्यथा, -- “कथासु भीमसेनेन परिपृष्टः प्रतापवान् । त्वया पृष्टस्य धर्म्मस्य रहस्यस्यास्य भेदकृत् ॥ भविता स तदा ब्रह्मन् कर्त्ता चैव वृकोदरः । प्रवर्त्तकोऽस्य धर्म्मस्य पाण्डुसूनुर्महाबलः ॥ यस्य तीक्ष्णो वृको नाम जठरे हव्यवाहनः । मया दत्तः स धर्म्मात्मा तेन चासौ वृकोदरः ॥” इति मात्स्ये ६५ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृकोदर¦ पु॰ वृकनामाग्निरुदरे यस्य।
“यस्य तोक्ष्णो वृकोनाम जठरे हव्यवाहनः। मया दत्तः स धर्मात्मा तेनचासौ वृकोदरः” मत्स्यपु॰

६५ अ॰ उक्ते भीमे
“नृपमूचेवचनं वृकोदरः” किरा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृकोदर¦ m. (-रः)
1. A name of BRAHMA
4.
2. Name of BHI4MA. E. वृक a wolf, or the name of a fire in the stomach, and उदर the belly.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृकोदर/ वृको m. " wolf-bellied " , N. of भीम(the second son of पाण्डु, so called from his enormous appetite See. IW. 381 ) MBh. BhP.

वृकोदर/ वृको m. of ब्रह्माW.

वृकोदर/ वृको m. pl. a class of demons attendant on शिवS3ivaP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a name of भीमसेन; फलकम्:F1: भा. I. 7. १३; Br. III. ७१. १५४.फलकम्:/F son of वायु and पृथा; फलकम्:F2: M. ४६. 9; वा. ९६. १५३; ९९. २४४.फलकम्:/F भीम, son of वायु through the God Marut; फलकम्:F3: M. ५०. ४९.फलकम्:/F fire called वृक, in his stomach. फलकम्:F4: Ib. ६९. १४.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=वृकोदर&oldid=437796" इत्यस्माद् प्रतिप्राप्तम्