वृक्क

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृक्क¦ mf. (-क्कः-क्का)
1. The heart.
2. A kidney, (In this sense in the dual.)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृक्कः [vṛkkḥ] क्का [kkā], क्का 1 The heart.

A kidney (in dual in this sense).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृक्क m. du. the kidneys AV. S3Br. Gr2S3rS. etc. ( वृक्य, T?. A1pS3r. )

वृक्क m. sg. " averter of disease " (?) RV. i , 187 , 10 ( व्याधेर् वर्जयितृSa1y. )

"https://sa.wiktionary.org/w/index.php?title=वृक्क&oldid=504567" इत्यस्माद् प्रतिप्राप्तम्