वृक्षकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृक्षकः, पुं, कुटजवृक्षः । इति रत्नमाला ॥ वृक्ष- मात्रञ्च ॥ (यथा, रघुवंशे । १ । ३० । “सिक्तं स्वयमिव स्नेहाद्बन्ध्यमाश्रमवृक्षकम् ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृक्षकः [vṛkṣakḥ], 1 A small tree; अतन्द्रिता सा स्वयमेव वृक्षकान् घट- स्तनप्रस्रवणैर्व्यवर्धयत् Ku.5.14.

A tree (in general).

The Kuṭaja tree.

"https://sa.wiktionary.org/w/index.php?title=वृक्षकः&oldid=279539" इत्यस्माद् प्रतिप्राप्तम्