वृक्षादन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृक्षादनः, पुं, (वृक्षमत्ति नाशयतीति । अद् + ल्युः ।) वृक्षभेदी । इत्यमरः ॥ नेहानि इति भाषा । (यथा, महाभारते । ५ । १५४ । ८ । “सकीलक्रकचाः सर्व्वेवासी वृक्षादनान्विताः ॥”) अश्वत्थवृक्षः । मधुच्छत्रम् । कुठारः । इति मेदिनी ॥ पियालः । इति धरणिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृक्षादन¦ पु॰ वृक्षमत्ति भिनत्ति अद--ल्यु।

१ कुठारास्त्रे(नेहालि) अमरः। वृक्षान्तरमत्ति भिनत्ति।

२ अश्वत्थवृक्षे

३ मधुच्छत्रे

४ कुठारे च गेदि॰।

५ पियाले धरणिः।

६ वृक्ष-विदारके त्रि॰

७ वन्दायां स्त्री गौरा॰ ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृक्षादन¦ m. (-नः)
1. A carpenter's chisel or adze.
2. A hatchet, a chopper.
3. The Indian-fig tree.
4. The Piya4l tree, (Buchanania latifolia.) f. (-नी)
1. A parasite plant, (Epidendron.)
2. A shrub, (Hedysarum gangeticum.) E. वृक्ष a tree, अदन eating or food.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृक्षादन/ वृक्षा m. a carpenter's chisel or adze , hatchet , chopper etc. MBh.

वृक्षादन/ वृक्षा m. the Indian fig-tree L.

वृक्षादन/ वृक्षा m. the Piyal-tree , Buchanania Latifolia L.

"https://sa.wiktionary.org/w/index.php?title=वृक्षादन&oldid=504571" इत्यस्माद् प्रतिप्राप्तम्