वृक्षाम्ल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृक्षाम्लम्, क्ली, (वृक्षस्याम्लम् ।) महाम्लम् । तेन्तु- लीति ख्यातम् । इति रायमुकुटः ॥ महादा । इति भरतादयः ॥ अम्बलकुटा । इति सार- सुन्दरी ॥ चुका । इति भानुदीक्षितादयः ॥ तत्पर्य्यायः । तिन्तिडीकम् २ चुक्रम् ३ । इत्य- मरः ॥ अम्लशाकम् ४ चुक्राम्लम् ५ तित्तिडी- फलम् ६ शाकाम्लम् ७ अम्लपूरम् ८ पूराम्लम् ९ रक्तपूरकम् १० चुडाम्लम् ११ वीजाम्लम् १२ फलाम्लकम् १३ अम्लवृक्षम् १४ अम्लफलम् १५ रसाम्लम् १६ श्रेष्ठाम्लम् १७ अत्यम्लम् १८ अम्लवीजम् १९ चुक्रफलम् २० । अस्य गुणाः । कटुत्वम् । कषायत्वम् । उष्णत्वम् । कफार्श- स्तृष्णासमीरोदरहृद्गदादिगुल्मातिसारव्रणदोष- नाशित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “वृक्षाम्लमाममम्लोष्णं वातघ्नं कफपित्तलम् । पक्वन्तु गुरु संग्राहि कटुकं तुवरं लघु ॥ अम्लोष्णं रोचनं रूक्षं दीपनं कंफवातकृत् । तृष्णार्शोग्रहणीगुल्मशूलहृद्रोगजन्तुजित् ॥” इति भावप्रकाशः ॥

वृक्षाम्लः, पुं, (वृक्षे अम्लो यस्य ।) आम्रातकः । इति शब्दचन्द्रिका ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृक्षाम्ल नपुं।

तिन्तिडीकस्याम्लभेदः

समानार्थक:तिन्तिडीक,चुक्र,वृक्षाम्ल

2।9।35।2।3

कलम्बश्च कडम्बश्च वेसवार उपस्करः। तिन्तिडीकं च चुक्रं च वृक्षाम्लमथ वेल्लजम्.।

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृक्षाम्ल¦ न॰ वृक्षजातमम्लम्। (तेतुल)

१ वृक्षजाताऽम्लप्रधानेवृक्षे अमरः।

२ चुक्राम्ले च।
“वृक्षाम्लमाममम्लोष्णं वातघ्नं कफपित्तलम्। पक्वन्तुगुरु संग्राहि कटुकं तुवरं लघु। अम्लोष्णं रोचनं रूक्षंदीपनं कफवातकृत्। तृष्णार्शोग्रहणीगुल्मशूलहृद्रोग-जन्तुजित्” भावप्र॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृक्षाम्ल¦ m. (-म्लः) The hog-plum, (Spondias mangifera.) n. (-म्लं) Acid seasoning, or the fruit of the tamarind so used. E. वृक्ष, अम्ल sour.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृक्षाम्ल/ वृक्षा m. the hog-plum , Spondias Mangifera

वृक्षाम्ल/ वृक्षा n. the fruit of the tamarind used as an acid seasoning Car.

"https://sa.wiktionary.org/w/index.php?title=वृक्षाम्ल&oldid=279807" इत्यस्माद् प्रतिप्राप्तम्