वृजि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृजिः, स्त्री, व्रजभूमिः । इति केचित् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृजि¦ f. (-जिः) A country, probably that to the west of Delhi and A4gra4, or the modern Bruj. E. वृज् to quit, aff कि |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृजि m. N. of a man L.

वृजि m. pl. N. of a people Buddh. (See. Pa1n2. 4-2 , 131 )

वृजि f. N. of a country= व्रज(the modern Braj , to the west of Delhi and अग्र) W.

"https://sa.wiktionary.org/w/index.php?title=वृजि&oldid=279890" इत्यस्माद् प्रतिप्राप्तम्