वृजिन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृजिनम्, क्ली, (वृजी वर्ज्जने + “वृजेः किच्च ।” उणा० २ । ४७ । इति इनच् । स च कित् ।) पापम् । इत्यमरः ॥ (यथा, भागवते । १० । २९ । ३८ । “तन्नः प्रसीद वृजिनार्द्दन तेऽङ्घ्रिमूलम् ॥” दुःखम् । यथा, तत्रैव । १ । ७ । ४६ । “वृजिनं नार्हति प्राप्तुं पूज्यं वन्द्यमभीक्ष्णशः ॥” पापविशिष्टे, त्रि । यथा, महाभारते । २ । २२ । ४ । “वृजिनां गतिमाप्नोति श्रेयसोऽप्युपहन्ति च ॥”) रक्तचर्म्म । भुग्नम् । इति हेमचन्द्रः ॥

वृजिनः, पुं, केशः । कुटिले, त्रि । इति मेदिनी । ने, १३६ ॥ (यथा, ऋग्वेदे । ६ । ४६ । १३ । “असमने अध्वनि वृजिने पथि श्येना~ इव श्रव- स्यतः ॥” “वृजिने कुटिले पथि ।” इति तद्भाष्ये सायणः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृजिन नपुं।

पापम्

समानार्थक:पङ्क,पाप्मन्,पाप,किल्बिष,कल्मष,कलुष,वृजिन,एनस्,अघ,अंहस्,दुरित,दुष्कृत,कल्क,मल,आगस्,कु

1।4।23।2।2

अस्त्री पङ्कः पुमान्पाप्मा पापं किल्बिषकल्मषम्. कलुषं वृजिनैनोऽघमंहो दुरितदुष्कृतम्.।

पदार्थ-विभागः : , गुणः, अदृष्टम्

वृजिन वि।

वक्रम्

समानार्थक:अराल,वृजिन,जिह्म,ऊर्मिमत्,कुञ्चित,नत,आविद्ध,कुटिल,भुग्न,वेल्लित,वक्र,रुग्ण,भुग्न

3।1।71।1।2

अरालं वृजिनं जिह्ममूर्मिमत्कुञ्चितं नतम्. आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि॥

पदार्थ-विभागः : , द्रव्यम्

वृजिन पुं।

केशः

समानार्थक:चिकुर,कुन्तल,बाल,कच,केश,शिरोरुह,वृजिन,अस्र

3।3।109।1।1

क्लेशेऽपि वृजिनो विश्वकर्मार्कसुरशिल्पिनोः। आत्मायत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च॥

अवयव : कचोच्चयः

 : कुटिलकेशाः, ललाडगतकेशाः, शिखा, शिरोमध्यस्थचूडा, तपस्विजटा, रचितकेशः, निर्मलकेशः, केशात्कलापार्थः

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृजिन¦ न॰ वृज--इलच् किच्च।

१ पापे अमरः।

२ भुग्ने त्रि॰हेमच॰।

३ केशे पु॰

४ कुटले त्रि॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृजिन¦ mfn. (-नः-ना-नं)
1. Crooked, bent, curved.
2. Wicked. n. (-नं)
1. Sin, vice, wickedness.
2. Red leather.
3. Distress, affliction. m. (-नः) Hair. E. वृज् to cover, Una4di aff. इनच्, the vowel un- changed.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृजिन [vṛjina], [वृजेः इनच् कित् च Uṇ.2.45-46] a.

Crooked, bent, curved.

Wicked, sinful; कर्म चैतदसाधूनां वृजिनानाम- साधुवत् Mb.3.27.46.

नः Hair, curled hair.

A wicked man; वृणक्ति वृजिनैः संगम् K. R.

नम् Sin; सर्वं ज्ञानप्लवेनैव वृजिनं संतरिष्यसि Bg.4.36; Bṛi. Up.4.3.33; निराकरिष्णोर्वृजिनादृते$पि R.14.57; दुर्जना यवनास्तात वृजिनानि वितन्वते Śiva B.5.39.

Pain, distress (said to be m. also in this sense); वृजिनं नार्हति प्राप्तुं पूज्यं वन्द्यमभीक्ष्णशः Bhāg.1.7.46.

Red leather.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृजिन mf( आ)n. bent , crooked( lit. and fig. ) , deceitful , false , wicked RV. etc.

वृजिन mf( आ)n. disastrous , calamitous MBh. ii , 857

वृजिन m. curled hair , hair L.

वृजिन n. id. RV. AV. TBr.

वृजिन n. sin , vice , wickedness MBh. Ka1v. etc.

वृजिन n. distress , misery , affliction BhP.

वृजिन n. red leather L.

"https://sa.wiktionary.org/w/index.php?title=वृजिन&oldid=279900" इत्यस्माद् प्रतिप्राप्तम्