वृणक्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वर्जने
2.1.40
वृणक्ति वर्जयति वृङक्ते युङ्गति जुङ्गति राखति प्रत्याचष्टे वर्जति वुङ्गति व्यासेधति निषेधति निषेधते परिहरति परिहरते

"https://sa.wiktionary.org/w/index.php?title=वृणक्ति&oldid=419479" इत्यस्माद् प्रतिप्राप्तम्