वृत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृत, क दीप्तौ । इति कविकल्पद्रुमः ॥ (चुरा०-पर० -अक०-सेट् ।) क, वर्त्तयति । इति दुर्गादासः ॥

वृत, ङ उ व ऌ वर्त्तने । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-स्यसनोः उभ०-अक०-सेट् । क्त्वावेट् ।) ङ, वर्त्तते । उ, वर्त्तित्वा वृत्त्वा । व, वर्त्स्यति विवृत्सति । ऌ, अवृतत् । इति दुर्गादासः ॥

वृत, य ङ उ सम्भक्तौ । वरणे । इति कविकल्प- द्रुमः ॥ (दिवा०-आत्म०-सक०-सेट् । क्त्वावेट् ।) य ङ, वृत्यते । उ, वर्त्तित्वा वृत्त्वा । सम्भक्तिः सेवनम् । इति दुर्गादासः ॥

वृतः, त्रि, (वृ + क्तः ।) कृतवरणः । तत्पर्य्यायः । वृत्तः २ वावृत्तः ३ । इत्यमरः ॥ (यथा, हरि- वंशे । १२७ । १७ । “तथा वृत्रवधे प्राप्ते साहाय्यार्थं वृतो मया ॥”) आवृतश्च ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृत वि।

कृतावरणः

समानार्थक:वृत,वृत्त,व्यावृत्त

3।1।92।1।1

वृत्ते तु वृत्तव्यावृत्तौ संयोजित उपाहितः। प्राप्यं गम्यं समासाद्यं स्यन्नं रीणं स्नुतं स्रुतम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृत¦ दीप्तौ चु॰ उभ॰ सक॰ सेट्। वर्त्तयति ते अवीवृतत् त अयवर्त्तत् त।

वृत¦ पर्त्तने भ्वा॰ आत्म॰ लुङि ऌटि ऌङि च उभ॰ अक॰सेट्। वर्त्तते। अवृतत् अवर्त्तिष्ट ऌटि ऌङि च पर॰नेट् वर्त्स्यति वर्त्तिष्यते। सनि च तथा विवर्त्तिषते,विवृत्सति। उदित् क्त्वा वेट्।

वृत¦ त्रि॰ वृ--क्त।

१ प्रार्थिते

२ वर्त्तुले

३ कर्मादौ प्रार्थनादिनाकृतनियोगे

४ स्वीकृते च अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृत¦ mfn. (-तः-ता-तं)
1. Chosen, selected, preferred.
2. Agreed or assented to.
3. Served.
4. Covered, screened, defended.
5. Affected by.
6. Vitiated, spoiled.
7. Hired. E. वृ to prefer, and क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृत [vṛta], p. p. [वृ-क्त]

Chosen, selected.

Covered, screened.

Hidden.

Surrounded, encompassed.

Agreed or assented to.

Hired.

Spoiled, vitiated.

Served.

Affected by.

Round, circular.-Comp. -अर्चिस् night.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृत mfn. concealed , screened , hidden , enveloped , surrounded by , covered with( instr. or comp. ) RV. etc.

वृत mfn. stopped , checked , held back , pent up (as rivers) RV.

वृत mfn. filled or endowed or provided or affected with( instr. or comp. ) Mn. MBh. etc.

वृत mfn. chosen , selected , preferred , loved , liked , asked in marriage etc. RV. etc.

वृत n. a treasure , wealth(= धन) L.

"https://sa.wiktionary.org/w/index.php?title=वृत&oldid=504573" इत्यस्माद् प्रतिप्राप्तम्