वृति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृतिः, स्त्री, (वृ + क्तिन् ।) वेष्टनम् । तत्पर्य्यायः । वरः २ । इत्यमरः ॥ (यथा, -- “न हि च्छायादानैः पथिकजनसन्तापहरणं फलैर्व्वा पुष्पैर्व्वा न सुरमनुजप्रीणनमपि । अरे रे मन्दारद्रुम सहजमेतत्त्वनुचितं वृतीभूतो रक्षस्यपरमपरेषां फलमपि ॥” इत्युद्भटः ॥) प्रार्थनाविशेषः । इत्यत्ये । इति भरतः । वर- णम् । इति मेदिनी ॥ गोपनम् । इति शब्द- रत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृति¦ स्त्री वृ--क्तिन्। वेष्टने (वेड)
“वृतिञ्च तत्र कुर्व्वीत” याज्ञ॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृति¦ f. (-तिः)
1. Selecting, choosing, preferring, appointing.
2. Solici- ting, asking, requesting.
3. Surrounding, encompassing.
4. An enclosure, a place enclosed for particular cultivation, and especially that of the Piper betel, which in many parts of India is surrounded and screened by mats.
5. Hiding, secreting.
6. A request. E. वृ to choose, aff. क्तिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृतिः [vṛtiḥ], f.

Choosing, selecting.

Hiding, covering, concealing.

Asking, soliciting.

An entreaty, a request.

Surrounding, encompassing.

A hedge, fence, an enclosure; प्रत्यासन्नौ कुरबकवृतेर्माधवीमण्डपस्य Me. 8; Māl.6.19.

Cultivation (esp. that of the Piper Betel). -Comp. -द्रुमः a boundary tree. -मार्गः a fenced road.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृति f. (for 2. See. col. 3) surrounding. covering W.

वृति f. a hedge , fence , an enclosed piece of ground or place enclosed for partic. cultivation ( esp. that of the Piper Betel , which in many parts of India is surrounded and screened by mats) Mn. MBh. etc.

वृति f. selecting , choosing , a choice or boon L.

"https://sa.wiktionary.org/w/index.php?title=वृति&oldid=504574" इत्यस्माद् प्रतिप्राप्तम्