वृत्तान्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृत्तान्तः, पुं, संवादः । तत्पर्य्यायः । वार्त्ता २ प्रवृत्तिः ३ उदन्तः ४ । इत्यमरः ॥ श्रुतिः ५ । इति जटाधरः ॥ उदन्तकः ६ । इति शब्द- रत्नावली ॥ (यथा, कथासरित्सागरे । २ । २९ । “सर्व्वमाजन्म वृत्तान्तं विस्तरादिदमब्रवीत् ॥”) प्रक्रिया । कार्त्स्म्यम् । वार्त्ताप्रभेदः । प्रस्तावः । इति मेदिनी ॥ (यथा, मनौ । ३ । १४ । “न ब्राह्मणक्षत्त्रिययोरापद्यपि हि तिष्ठतोः । कस्तिंश्चिदपि वृत्तान्ते शूद्रा भार्य्योपदिश्यते ॥” “वृत्तान्ते इतिहासाख्याने ॥” इति कुल्लूक- मेधातिथी ॥) अवसरः । भावः । एकान्त- वाचकः । इति विश्वः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृत्तान्त पुं।

वार्ता

समानार्थक:वार्ता,प्रवृत्ति,वृत्तान्त,उदन्त,कर्षु,किल

1।6।7।2।3

समस्या तु समासार्था किंवदन्ती जनश्रुतिः। वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्यादथाह्वयः॥

वृत्तिवान् : वार्तावाहकः

पदार्थ-विभागः : , गुणः, शब्दः

वृत्तान्त पुं।

भेदः

समानार्थक:भेद,उपजाप,वृत्तान्त,विधा,प्रकार,अन्तर,तु,पुनर्

3।3।63।2।1

क्षत्ता स्यात्सारथौ द्वाःस्थे क्षत्रियायां च शूद्रजे। वृत्तान्तः स्यात्प्रकरणे प्रकारे कार्त्स्न्यवार्तयोः॥

पदार्थ-विभागः : , क्रिया

वृत्तान्त पुं।

कार्त्स्न्यम्

समानार्थक:वृत्तान्त,मात्र,न्यक्ष,अथो,अथ

3।3।63।2।1

क्षत्ता स्यात्सारथौ द्वाःस्थे क्षत्रियायां च शूद्रजे। वृत्तान्तः स्यात्प्रकरणे प्रकारे कार्त्स्न्यवार्तयोः॥

पदार्थ-विभागः : , गुणः, परिमाणः

वृत्तान्त पुं।

प्रकरणम्

समानार्थक:वृत्तान्त,इति

3।3।63।2।1

क्षत्ता स्यात्सारथौ द्वाःस्थे क्षत्रियायां च शूद्रजे। वृत्तान्तः स्यात्प्रकरणे प्रकारे कार्त्स्न्यवार्तयोः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृत्तान्त¦ पु॰ वृत्तो जातोऽन्तोनिर्णयो यस्मात्।

१ संवादे

२ वाचिकसंदेशे च अमरः।

२ प्रक्रियायां

३ कात्स्न्ये

४ प्र-स्तावे च मेदि॰।

५ अवसरे

६ भावे

७ एकान्ते च विश्व॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृत्तान्त¦ m. (-न्तः)
1. Tidings, rumour, intelligence.
2. Sort, kind, differ- ence.
3. Mode, manner.
4. Whole.
5. Interval, rest, leisure, oppor- tunity.
6. Topic, subject.
7. A tale, a story.
8. Event.
9. Property, nature.
10. Alone, solitary. E. वृत्त observance, &c., and अन्त end.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृत्तान्त/ वृत्ता m. or (rarely) n. " end or result of a course of action " , occurrence , incident , event , doings , life S3a1n3khBr. etc.

वृत्तान्त/ वृत्ता m. course , manner , way (in which anything happens or is done) MBh. Vikr.

वृत्तान्त/ वृत्ता m. (also pl. )tidings , rumour , report , account , tale , story , history Mn. MBh. etc.

वृत्तान्त/ वृत्ता m. a chapter or section of a book(704492 -शस्ind. by chapters) Pat.

वृत्तान्त/ वृत्ता m. (only L. )a topic , subject

वृत्तान्त/ वृत्ता m. sort , kind

वृत्तान्त/ वृत्ता m. nature , property

वृत्तान्त/ वृत्ता m. leisure , opportunity

वृत्तान्त/ वृत्ता m. a whole , totality

वृत्तान्त/ वृत्ता mfn. alone , solitary L.

"https://sa.wiktionary.org/w/index.php?title=वृत्तान्त&oldid=504577" इत्यस्माद् प्रतिप्राप्तम्