वृत्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृत्तिः, स्त्री, (वृत + क्तिन् ।) जीविका । इत्यमरः ॥ (यथा, मनौ । ४ । २५९ । “एषोदिता गृहस्थस्य वृत्तिर्विप्रस्य शाश्वती ॥”) विवरणम् । (यथा, कातन्त्रे । “सूत्रस्यार्थ- विवरणं वृत्तिः ॥”) कौशिक्यादिः । प्रवर्त्तनम् । इति मेदिनी ॥ (यथा, शाकुन्तले । ४ । “उत्पक्ष्मणोर्नयनयोरुपरुद्धवृत्तिं वाष्पं कुरु स्थिरतया विरतानुबन्धम् ॥”) विधृतिः । इति धरणिः ॥ * ॥ कौशिक्यादि- वृत्तयो यथा, -- “शृङ्गारे कौशिकी वीरे सात्वत्यारभटी पुनः । रसे रौद्रे च वीभत्से वृत्तिः सर्व्वत्र भारती । चतस्रो वृत्तयो ह्येताः सर्व्वनाट्यस्य मातृकाः ॥” इति साहित्यदर्पणे ६ परिच्छेदः ॥ वृत्तिहरणे दोषा यथा, -- श्रीनारायण उवाच । “स्वदत्तां परदत्तां वा ब्रह्मवृत्तिं हरेत्तु यः । स कृतघ्न इति ज्ञेयः फलं तत् शृणु भूमिप ! ॥ यावन्तो रेणवः सिक्ता विप्राणां नेत्रबिन्दुभिः । तावद्वर्षसहस्रञ्च शृतपोते स तिष्ठति ॥ तप्ताङ्गारञ्च तद्भक्ष्यं पानञ्च तप्तमूत्रकम् । तप्ताङ्गारे च शयनं ताडितो यमकिङ्करैः ॥ तदन्ते च महापापी विष्ठायां जायते कृमिः । षष्टिवर्षसहस्राणि देवमानेन भारते । ततो भूमिविहीनश्च प्रजाहीनश्च मानवः । दरिद्रः कृपणो रोगी शूद्रो निन्द्यस्ततः शुचिः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ४९ अध्यायः ॥ (व्यवहारः । यथा, मनौ । २ । २०५ । “गुरोर्गुरौ सन्निहिते गुरुवद्बृत्तिमाचरेत् ॥” वर्त्ततेऽस्मिन्निति व्युत्पत्त्या । आधेयः । यथा, व्याप्तिपञ्चके । १ । “साध्याभाववदवृत्तित्वम् ।” यथा च भाषापरिच्छेदे । “सिषाधयिषया शून्या सिद्धिर्यत्र न विद्यते । स पक्षस्तत्र वृत्तित्वज्ञानदनुमितिर्भवेत् ॥” चित्तस्यावस्थाविशेषः । यथा, पातञ्जले । २ । “योगश्चित्तवृत्तिनिरोधः ॥” चित्तवृत्तिप्रकारास्तु तत्रैव द्रष्टव्याः ॥ * ॥ व्यापारः । यथा, सांख्य- तत्त्वकौमुद्याम् । ५ । “अर्थसन्निकृष्टस्य इन्द्रियस्य वृत्तौ सत्यां तमो- ऽभिभवे यः सत्त्वसमुद्रेकः ॥” युक्तार्थः । यथा, कातन्त्रव्याकरणादौ । “कारकप्रतियोगिभ्यां यद्यदन्यदपेक्षते । अपेर्ब्बहुलवाचित्वाद्वृत्तिस्तत्र तु नेष्यते ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृत्ति स्त्री।

जीवनोपायः

समानार्थक:आजीव,जीविका,वार्ता,वृत्ति,वर्तन,जीवन

2।9।1।2।4

ऊरव्या ऊरुजा अर्या वैश्या भूमिस्पृशो विशः। आजीवो जीविका वार्ता वृत्तिर्वर्तनजीवने॥

 : परचित्तानुवर्त्तनम्, कर्षणम्, तण्डुलादियाचितः, वाणिज्यम्, ऋणसम्बन्धिकालान्तरद्रव्येण_लोकजीविका

पदार्थ-विभागः : वृत्तिः

वृत्ति स्त्री।

वेष्टनसम्भक्तिः

समानार्थक:वर,वृत्ति

3।2।8।2।8

ग्रहे ग्राहो वशः कान्तौ रक्ष्णस्त्राणे रणः क्वणे। व्यधो वेधे पचा पाके हवो हूतौ वरो वृत्तौ॥

पदार्थ-विभागः : , गुणः, शब्दः

वृत्ति स्त्री।

कैशिक्याद्याः

समानार्थक:वृत्ति

3।3।73।1।2

प्रकृतिर्योनिलिङ्गे च कैशिक्याद्याश्च वृत्तयः। सिकताः स्युर्वालुकापि वेदे श्रवसि च श्रुतिः॥

पदार्थ-विभागः : , पौरुषेयः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृत्ति¦ स्त्री॰ वृत--क्तिन्।

१ वर्त्तने

२ स्थितौ

३ विवरणे चमेदि॰। करणे क्तिन्

४ जीविकायाम् अमरः।

५ कौशि-कीसात्त्वतीभारत्यारभट्याख्ये नाटकरचनामैदे
“शृङ्गारेकौशिकी, वीरे सात्त्वत्यारभटी पुनः। रसे रौद्रे चपीभत्से वृत्तिः सर्वत्र भारती। चतस्रो वृत्तयो ह्येताःसर्वनाढ्यस्य मातृकाः” सा॰ द॰।

६ वेदान्तोक्ते अन्तःकरणादेःपरिणामभेदे च। अन्तःकरणवृत्तिस्यारूपप्रयोजनादिकंवेदा॰ प॰ दर्शितं यथा तडागोदकं छिद्रा{??}र्गत्य यथा कुल्या-त्मना केदारान् प्रविश्य तद्वदेव चतुष्केणाद्याकारं भवतितथा तैजसमप्यन्तःकरणं चक्षुरादि द्वारा घटादिविषय-देशं गत्वा घटादिविषयाकारेण परिणमते स एवपरिणामो वृत्तिरित्युच्यते। अनुमित्यादिस्थले तु अन्मः-करणस्य स वह्न्यादिदेशगमनं वह्यादेश्चक्षुराद्यसन्निक-र्षात्”{??}प॰। इन्द्रियजन्यवृत्तिश्च आवरणभङ्गार्था सम्ब-न्धार्था इति मतद्वैधं यथोक्तं तत्रैव

७ प॰।
“सा चा-न्तःकरणवृत्तिरावरणाभिभवार्थेत्येकं मतम् तथा हिअविद्योपहितचैतन्यस्य जीवत्वपक्षे थठाढ्यषिष्ठानचैतन्यस्यजीवरूपतया जीवस्य सवेदा घटभानप्रसक्तौ घटाद्यव-च्छिन्नचैतन्यावरकमज्ञानं मूलाविद्यापरतन्त्रमवस्थापदवाच्यमभ्युपगन्तव्यम्। एव सति न सर्वदा घटादेर्भाम-प्रसङ्गः। अनावृतचैतन्तस्यैव भानप्रयोजकत्वात् तस्यचावरणस्य सदातनत्वे कदाचिदपि घटभानं न स्या-दिति तद्भङ्गे वक्तव्ये तद्भङ्गजनकं न चैतन्यमात्रं तद्भा-सकस्य तदनिवर्त्तकत्वास् नापि वृत्त्युपहितचैतन्थं परो-क्षस्थलेऽपि तन्निवृत्त्यापत्तेरिति परोक्षव्यावृत्तवत्तिविशे-पस्य तदुपहितचैतसास्य वा आवरणभञ्जकत्वमित्यावरणामिभवार्धा वृत्तिरित्युच्यते। सम्बन्धार्षा कृत्तिरित्यपरमतम्।{??}विद्योपा धकोजीवोऽपरिच्छन्नः स च[Page4947-b+ 38] घटादिप्रदेशे विद्यमानोऽपि घटाद्यपरोक्षवृत्तिविरहदशायांन घटादिमवभासयति घटादिना समं तस्य सम्बन्धा-भावात् तत्तदाकारवृत्तिदशायां तु भासयति तदो सम्य-न्धसत्त्वात”। अतएवोक्तं
“बुद्धिवृत्तिचिदाभासौ द्वावेतौव्याप्लुतो घटम्। तत्राज्ञानं धिया नश्येत् आभासात्तुघटः स्फुरेत्” इदञ्च प्रथमताभिप्रायम् अन्तःकरणवृलीनांभेदादिकं पातञ्जलादिदर्शितप्रन्तःकरणशब्दे

१९

५ पृ॰ दृश्यम्।
“ब्रह्मण्यज्ञाननाशाय वृत्तिव्याप्तिरपेक्षिता” ये॰ सा॰। विप्रस्यजीविक रूपवृत्तिहरणे दोषो यथा
“स्वदत्तां परदत्तां वाब्रह्मवृत्तिं हरेत्तु यः। स कृतघ्न इति ज्ञेयः फलं तत् शृणुभूमिप!। यावन्तोरेणवः सिक्ता विप्राणां नेत्रविन्दुभिः। तावद्वर्षसहस्रञ्च घृतपाके स तिष्ठति। तप्ताङ्गारश्च तद्-भक्ष्यं पानञ्च तप्तमूत्रकम्। तप्ताङ्गारे च शयनं ता-ड्यते यमकिङ्करैः। तदन्ते च महापापी विष्ठायां जायतेकृमिः। षष्टिवर्षसहस्राणि देवमानेन भारते। ततोभूमिविहीनश्च प्रजाहीनश्च मानवः। दरिद्रः कृपणीरोगी शूद्रो निन्द्यस्ततः शुचिः” ब्रह्मवै॰ प्र॰

४९ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृत्ति¦ f. (-त्तिः)
1. Livelihood, profession, means of acquiring subsistence.
2. Style or character of dramatic representation, or composition, considered to be of four sorts, viz:--Kau4si4ki4, which exhibits love or passion; Bha4rati4, which appears to implies declamation es- pecially; Sa4twati4, of which the subject is virtue and heroism, and A4rbhatti4, which treats of magic, delusion, wrath and battle.
3. Style in general.
4. Gloss, comment, explanation, expo- sition.
5. Being, abiding, staying.
6. Seizing, stopping, withhold- ing, restraining.
7. Circumference of a wheel or circle.
8. State, condition.
9. Behaviour, action, course of action, conduct.
10. Action, engagement, operation.
11. Respectful treatment.
12. Wages, hire.
13. Revolving, turning round.
14. A complex forma- tion, (in gram.)
15. The connotative power of a word; (these are three, viz:--अभिधा, लक्षणा and व्यंजना |) E. वृत् to be, aff. क्तिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृत्तिः [vṛttiḥ], f. [वृत्-क्तिन्]

Being, existence.

Abiding, remaining, attitude, being in a particular state; as in विरुद्धवृत्ति, विपक्षवृत्ति &c.

State, condition; त्रयीं तिस्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरान् Śiva-mahimna 27.

Action, movement, function, operation; शतैस्तमक्ष्णामनिमेषवृत्तिभिः R.3.43; Ku.3.73; उत्पक्ष्मणोर्नयनयोरुपरुद्धवृत्तिम् (बाष्पम्) Ś.4. 15.

Course, method; विनयवारितवृत्तिः Ś.2.12.

Conduct, behaviour, course of conduct, mode of action; कुरु प्रियसखीवृत्तं सपत्नीजने Ś.4.18; Me.8; वैतसी वृत्तिः, बकवृत्तिः &c.

Profession, occupation, business, employment, mode of leading life (often at the end of comp.); आश्रमांश्च यथासंख्यमसृजत् सहवृत्तिभिः Bhāg.3.12.41; वार्धके मुनिवृत्तीनाम् R.1.8; Ś.5.6; Pt.3.126.

Livelihood, maintenance, means of subsistence or livelihood; oft. in com.; सिंहत्वमङ्कागतसत्त्ववृत्तिः R.2.38; Ś.7.12; स्वयं- विशीर्णद्रुमपर्णवृत्तिता Ku.5.28; (for the several means of subsistence, see Ms.4.4-6.)

Wages, hire.

Cause of activity.

Respectful treatment; ब्रह्मचारिणः... आचार्ये प्राणान्तिकी च वृत्तिः Kau. A.1.3; त्रिष्वप्रमाद्यन्नेतेषु त्रील्लँोकांश्च विजेष्यसि । पितृवृत्या त्विमं लोकं मातृवृत्त्या तथा परम् ॥ Mb.12.18.8.

Gloss, commentary, exposition; सद्वृत्तिः सन्निबन्धना Śi.2.112; काशिकावृत्तिः &c.

Revolving, turning round.

The circumference of a wheel or circle.

(In gram.) A complex formation requiring resolution or explanation.

The power or force of a word by which it expresses, indicates, or suggests a meaning; (these are three अभिधा, लक्षणा and व्यञ्जना q. q. v. v.); general character or force of a word; भ्रमयत भारती त उरुवृत्तिभिरुक्थजडान् Bhāg.1.87.36.

A style in composition (these are four; कौ(कै)शिकी, भारती, सात्वती and आरभटी q. q. v. v.); शृङ्गारे कैशिकी वीरे सात्वत्यारभटी पुनः । रसे रौद्रे च बीभत्से वृत्तिः सर्वत्र भारती । चतस्रो वृत्तयो ह्येताः सर्वनाठ्यस्य मातृकाः ॥ S. D.

Customary allowance.

Manner of thinking. -Comp. -अनुप्रासः a kind of alliteration; see K. P.9. -अर्थम् ind. for the sake of subsistence; यो$ध्यापयति वृत्यर्थमुपाध्यायः स उच्यते Ms.2.141. -उपायः a means of subsistence; यजनाध्यापन- प्रतिग्रहा ब्राह्मणस्यैव वृत्त्युपायाः ŚB. on MS.12.4.36; सर्वेषां ब्राह्मणो विद्याद् वृत्त्युपायान् यथाविधि Ms.1.2. -कर्षित a. badly off or distressed for want of livelihood; क्षत्रियं चैव वैश्यं च ब्राह्मणो वृत्तिकर्षितौ [विमृयात्] Ms.8.411. -चक्रम् the wheel of state; स्वामिसेवकयोरेवं वृत्तिचक्रं प्रवर्तते Pt.1.81.-छेदः deprivation of the means of subsistence. -पक्षः (Mīmāṁsā) the case of a complex formation; वृत्तिपक्षे च समासस्य नित्यत्वात् ŚB. on MS.1.6.4. -भङ्गः, -वैकल्यम् want of a livelihood; वृत्तिभङ्गान्महीपालं त्यक्त्वा यान्ति सुसेवकाः Pt.1.153. -भाज् a. doing usual things (good and evil); कर्तृता तदुपलम्भतो$भवद्वृत्तिभाजि करणे यथ- र्त्विजि Śi.14.19. -मूलम् provision for maintenance.-लाभः (in phil.) ascertainment of the concurrent.-हेतुः = वृत्तिमूलम् q. v.; न लोकवृत्तं वर्तेत वृत्तिहेतोः कथंचन Ms.4.11. -स्थ a.

being in any state or employment.

well-conducted, of good behaviour. (-स्थः) a lizard, chameleon.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृत्ति f. rolling , rolling down (of tears) S3ak. iv , 5 ; 14

वृत्ति f. mode of life or conduct , course of action , behaviour , ( esp. ) moral conduct , kind or respectful behaviour or treatment (also v.l. for वृत्त) Gr2S3rS. Mn. MBh. etc.

वृत्ति f. general usage , common practice , rule Pra1t.

वृत्ति f. mode of being , nature , kind , character , disposition ib. Ka1v.

वृत्ति f. state , condition Tattvas.

वृत्ति f. being , existing , occurring or appearing in( loc. or comp. ) La1t2y. Hariv. Ka1v. etc.

वृत्ति f. practice , business , devotion or addiction to , occupation with (often ifc. " employed about " , " engaged in " , " practising ") MBh. Ka1v. etc.

वृत्ति f. profession , maintenance , subsistence , livelihood (often ifc. ; See. उञ्छ-व्; वृत्तिं-कृor कॢप्[ Caus. ] with instr. , " to live on or by " ; with gen. , " to get or procure a maintenance for " ; only certain means of subsistence are allowed to a Brahman See. Mn. iv , 4-6 ) S3rS. Mn. MBh. etc.

वृत्ति f. wages , hire , Pan5cav.

वृत्ति f. working , activity , function MaitrUp. Kap. Veda7ntas. etc.

वृत्ति f. mood (of the mind) Veda7ntas.

वृत्ति f. the use or occurrence of a word in a partic. sense( loc. ) , its function or force Pa1n2. Sa1h. Sch. on Ka1tyS3r. etc.

वृत्ति f. mode or measure of pronunciation and recitation (said to be threefold , viz. विलम्बिता, मध्यमा, and द्रुताSee. ) Pra1t.

वृत्ति f. (in gram.) a complex formation which requires explanation or separation into its parts (as distinguished from a simple or uncompounded form e.g. any word formed with कृत्or तद्धितaffixes , any compound and even duals and plurals which are regarded as द्वंद्वcompounds , of which only one member is left , and all derivative verbs such as desideratives etc. )

वृत्ति f. style of composition ( esp. dram. style , said to be of four kinds , viz. 1. कैशिकी, 2. भारती3. सात्वती, 4. आरभटी, qq.vv. ; the first three are described as suited to the शृङ्गार, वीर, and रौद्ररसs respectively , the last as common to all) Bhar. Das3ar. etc.

वृत्ति f. (in rhet. )alliteration , frequent repetition of the same consonant (five kinds enumerated , scil. मधुरा, प्रौ-ढा, पुरुषा, ललिता, and भद्रा) Das3ar. , Introd.

वृत्ति f. final rhythm of a verse (= or v.l. for वृत्तSee. )

वृत्ति f. a commentary , comment , gloss , explanation ( esp. on a सूत्र)

वृत्ति f. N. of the wife of a रुद्रBhP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--means of living by ऋत, अमृत, मृत प्रमृत and सत्यामृत or सत्यानृत; never by श्ववृत्ति। भा. VII. ११. १८-20.
(II)--transformation of जयादेवस् in the seven epochs of Manu. Br. III. 4. १२, ३७.
"https://sa.wiktionary.org/w/index.php?title=वृत्ति&oldid=504578" इत्यस्माद् प्रतिप्राप्तम्