सामग्री पर जाएँ

वृत्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृत्यम्, त्रि, वरणीयम् । वृतधातोः क्यपा वृञ- धातोश्च क्यप्तुक्प्रत्ययाभ्याञ्च निष्पन्नमिदम् । इति सिद्धान्तकौमुदी ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृत्य mfn. (for 2. See. p. 1010 , col. 2) to be surrounded or encompassed Pa1n2. 3-1 , 109.

वृत्य mfn. (for 1. See. p. 1007 , col. 2) to be abided or stayed or remained etc. Pa1n2. 3-1 , 110 Sch.

"https://sa.wiktionary.org/w/index.php?title=वृत्य&oldid=504579" इत्यस्माद् प्रतिप्राप्तम्