वृत्रहा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृत्रहा, [न्] पुं, (वृत्रं हतवान् । हन् + “ब्रह्म- भ्रूणवृत्रेषु क्विप् ।” ३ । २ । ८७ । इति क्विप् ।) इन्द्रः । इत्यमरः ॥ (यथा, भागवते । ९ । ७ । १९ । “अभ्येत्याभ्येत्य स्थविरो विप्रो भूत्वाह वृत्रहा ॥” यथा च ऋग्वेदे । १ । १०६ । ६ । “इन्द्रं कुत्सः वृत्रहणं शचीपतिम् ॥” “वृत्रहणं वृत्राणां शत्रूणां हन्तारम् ।” इति तद्भाष्ये सायणः ॥)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--is Indra; फलकम्:F1: Br. III. १०. २३.फलकम्:/F got frightened at the prolonged love of उमा and शन्कर and asked Agni to disturb their sport. फलकम्:F2: वा. ७२. २१.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=वृत्रहा&oldid=437819" इत्यस्माद् प्रतिप्राप्तम्