वृद्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृद्धम्, क्ली, शैलजनामगन्धद्रव्यम् । इत्यमरः ॥

वृद्धः, पुं, वृद्धदारकः । इति राजनिर्घण्टः ॥

वृद्धः, त्रि, (वृधु वृद्धौ + क्तः । “यस्य विभाषा ।” ७ । २ । १५ । इति नेट् ।) गतयौवनः । प्रवृद्धः । (यथा, मनुः । २ । १५६ । “न तेन वृद्धो भवति येनास्य पलितं शिरः । यो वै युवाप्यधीयानस्तं देवाः स्थविरं विदुः ॥”) पण्डितः । इति मेदिनी ॥ आद्यस्य पर्य्यायः । प्रवयाः २ स्थविरः ३ जीनः ४ जीर्णः ५ जरन् ६ । इत्यमरः ॥ यातयामः ७ जर्ज्जरः ८ । इति राजनिर्घण्टः ॥ पलितः । इति जटाधरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृद्ध नपुं।

शैलेयम्

समानार्थक:कालानुसार्य,वृद्ध,अश्मपुष्प,शीतशिव,शैलेय

2।4।122।2।2

बालं ह्रीबेरबर्हिष्ठोदीच्यं केशाम्बुनाम च। कालानुसार्यवृद्धाश्मपुष्पशीतशिवानि तु॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

वृद्ध पुं।

वृद्धः

समानार्थक:प्रवयस्,स्थविर,वृद्ध,जीन,जीर्ण,जरत्,दशमीस्थ

2।6।42।2।3

बालस्तु स्यान्माणवको वयस्थस्तरुणो युवा। प्रवयाः स्थविरो वृद्धो जीनो जीर्णो जरन्नपि॥

वैशिष्ट्यवत् : वृद्धत्वम्

 : अतिवृद्धः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृद्ध¦ न॰ वृध--क्त।

१ शैलजनामगन्धद्रव्ये अमरः।

२ वृद्धदारकेवृक्षे पु॰ राजनि॰।

३ वृद्धियुक्ते त्रि॰

४ गतयौवने वृद्धा-वस्थायुक्ते। बाल्यादिवयःकालभेदश्च भावप्र॰ उक्तो यथा
“बाल्यादेरवधिमाह मुश्रुतः
“वयस्तु त्रिविधं बाल्यंमध्यमं वार्द्धकं तथा। ऊनषोडशवर्षस्तु नरो बालोनिगद्यते। त्रिविधः सोऽपि दुग्धाशी दुग्धान्नाशो तथान्न-भुक्। दुग्धाशी वर्षपर्य्यन्तं दुग्धान्नाशी शरद्द्वयम्। तदु-त्तरं स्यादन्नाशो एवं बालस्त्रिधा मतः। मध्ये षोडश-सप्तत्योर्मध्यमः कथितो बुधैः। चतुर्धा मध्यमं प्राहुर्युवाद्धात्रिंशतो मतः। चत्वारिंशत् समा यावत्तिष्ठेद्वीर्य्यादि-पूरितः। ततः क्रमेण क्षीणः स्याद् यावद् भवति स-प्तति”। वीर्व्यादीत्यादिशब्देन रसादिसर्वधात्विन्द्रिय-यलोत्साहा उच्यन्ते। क्षीणः सवधात्विन्द्रियबलोत्-साहैर्हीनः
“ततस्तु सप्ततेरुर्द्ध्वं क्षीणधातुरसा-दिकः। क्षीयमाणेन्द्रियबलः क्षीणरेता दिने दिने। बलोपलितखालित्ययुक्तः कर्मसु चाक्षमः। कासश्वासा-दिभिः क्लिष्टो वृद्धो भवति मानवः। बाल्ये विवर्द्धतेश्लेष्मा पित्तं स्यान्मध्यमेऽधिकम्। बार्द्धक्ये वर्द्धते वायु-र्विचार्व्यैतदुपक्रमेत्”। उपक्रमेत् चिकित्सेत्। तन्त्रा-न्तरे तु
“बलवृद्धिश्छविर्मेधा त्वग्दृष्टिः शुक्रविक्रमौ। षुद्धिः कर्मेन्द्रियं चतो जीवितं दशतो ह्रसेत्”।

५ पण्डिते पु॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृद्ध¦ mfn. (-द्धः-द्धा-द्धं)
1. Old, aged, ancient.
2. Full-grown, large, expanded to the proper size.
3. Wise, learned.
4. Heaped, accumu- lated.
5. Increased, augmented. m. (-द्धः)
1. An old man, or one past seventy.
2. A sage, a saint.
3. A male descendant. f. (-द्धा)
1. An old woman, either one past child-bearing, or one with grey hair.
2. A female descendant. n. (-द्धं) Benzoin, (Styrax benzoin.) E. वृध् to increase or grow, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृद्ध [vṛddha], a. [वृध्-क्त] (compar. ज्यायस् or वर्षीयस्, superl. ज्येष्ठ or वर्षिष्ठ)

Increased, augmented.

Full grown, grown up; अतीव वृद्धा बहुला नामृष्यत पुनः प्रजाः Mb.12.256.13.

Old, aged, advanced in years; वृद्धास्ते न विचारणीयचरिताः U.5.35.

Advanced or grown up (at the end of comp.); cf. वयोवृद्ध, धर्मवृद्ध, ज्ञानवृद्ध, आगमवृद्ध &c.

Great, large.

Accumulated, heaped.

Wise, learned; वृद्धेभ्य एवेह मतिं स्म बाला गृह्णन्ति कालेन भवन्ति वृद्धाः Mb.3.133.1.

Eminent in, distinguished by.

द्धः An old man; हैयंगवीनमादाय घोषवृद्धानुपस्थितान् R.1.45;9.78; प्राप्या- वन्तीनुदयनकथाकोविदग्रामवृद्धान् Me.3.

A worthy or venerable man.

A sage, saint.

A male descendant.

द्धम् Benzoin.

(In gram.) A word having a Vṛiddhi vowel in the first syllable, as आ, ऐ and औ.-Comp. -अङ्गुलिः f.

the thumb.

the great toe.-अवस्था old age. -आचारः an ancient or long-standing custom. -उक्षः an old bull. -उपसेविन् a. honouring the aged. -काकः a raven. -गर्भा a. far advanced in pregnancy. -नाभि a. corpulent, pot-bellied. -प्रमातामहः a maternal great-grand-father. -भावः old age. यश्चाफलस्तस्य न वृद्धभावः Mb.3.133.9. -मतम् the precept of ancient sages.

युवतिः a procuress.

a midwife; Buddh. -राजः a kind of sorrel. -वयस् a. older in age; वृद्धवयाः प्रत्युत्थेयः ŚB. on MS.6.2.21. -वाहनः the mango tree. -श्रवस् m. an epithet of Indra; वृद्धश्रवाः समभिनन्दति साधु साध्वीम् Mv.7.3. -संघः a council of elders. -संयोगः association with the aged; Kau. A. 1.7. -सूत्रकम् a flock of cotton.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृद्ध mfn. (fr. वर्ध्, p. 926 , col. 1) cut , cut off , destroyed MBh.

वृद्ध n. what is cut off , a piece S3ulbas. ( v.l. वृध्र).

वृद्ध mfn. grown , become larger or longer or stronger , increased , augmented , great , large RV. etc.

वृद्ध mfn. grown up , full-grown , advanced in years , aged , old , senior (often in comp. with the names of authors , esp. of authors of law-books [See. IW. 300 , 302 ] , to denote either an older recension of their works or the wk. of some older authors of the same name ; See. वृद्ध-कात्यायन, -गर्गetc. ) TS. Mn. MBh. etc.

वृद्ध mfn. ( ifc. )older by Gaut. vi , 15

वृद्ध mfn. experienced , wise , learned MBh. Ka1m.

वृद्ध mfn. eminent in , distinguished by( instr. or comp. ) Mn. MBh. etc.

वृद्ध mfn. important VPra1t.

वृद्ध mfn. exalted , joyful , glad (also applied to hymns) RV.

वृद्ध mfn. (in gram. , a vowel) increased (by वृद्धिSee. )to आor ऐor औ, APra1t. La1t2y.

वृद्ध mfn. containing (or treated as containing) आor ऐor औin the first syllable Pa1n2. 1-73 etc.

वृद्ध m. an old man( ifc. " eldest among ") Mn. MBh. etc. (See. comp. )

वृद्ध m. a religious mendicant VarBr2S.

वृद्ध m. an elephant eighty years old Gal.

वृद्ध m. Argyreia Speciosa or Argentea L.

वृद्ध m. and f( आ). an elder male or female descendant , a patronymic or metron. designating an elder descendant (as opp. to युवन्See. ; e.g. गार्ग्यis वृद्ध, गार्ग्यायणis युवन्) Pa1n2. 1-2 , 65 etc.

वृद्ध n. a nominal stem (and some other stems) whose first syllable contains an आor ऐor औPa1n2. 1-1 , 73 etc.

वृद्ध n. the word वृद्धib. v , 3 , 62.

"https://sa.wiktionary.org/w/index.php?title=वृद्ध&oldid=504583" इत्यस्माद् प्रतिप्राप्तम्