सामग्री पर जाएँ

वृद्धाश्रम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृद्धाश्रम¦ m. (-मः) Roaming, travelling, wandering about. E. वृद्ध, and आश्रम order or state of life.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृद्धाश्रम/ वृद्धा m. the old period or last stage in a Brahman's life(See. आश्रम) ib.

"https://sa.wiktionary.org/w/index.php?title=वृद्धाश्रम&oldid=281064" इत्यस्माद् प्रतिप्राप्तम्