वृध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृध, उ ङ व ऌ वृद्धौ । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-अक०-सेट् । क्त्वावेट् ।) उ, वर्द्धित्वा वृद्ध्वा । ङ, वर्द्धते जनः । व, वर्त्स्यति विवृत्सति । ऌ, अवृधत् । इति दुर्गादासः ॥

वृध, क दीप्तौ । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-अक०-सेट् ।) क, वर्द्धयति । इति दुर्गा- दासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृध¦ दीप्तौ चु॰ उभ॰ अक॰ सेट्। वर्द्धयति ते अवीवृधत् तअववर्द्धत् त।

वृध¦ वृद्धौ भ्वा॰ आत्म॰ लुङि ऌटि ऌङि च उभ॰ अक॰सेट वृता॰। वर्द्धते ऋदित् अवृधत् अवर्द्धिष्ट वृतवत्वतर्स्यति वर्द्धिष्यते। उदित् क्त्वा वेट्।

"https://sa.wiktionary.org/w/index.php?title=वृध&oldid=504587" इत्यस्माद् प्रतिप्राप्तम्