वृधसान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृधसानः, पुं, (वृध + “ऋन्जिवृधीति ।” उणा० २ । ८७ । इत्यनेन असानच् । स च कित् ।) मनुष्यः । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ (वर्द्धनशीले, त्रि । यथा, ऋग्वेदे । २ । २ । ५ । “हरिशिप्रो वृधसानासु जर्भुरत् ॥” “वृधसानासु प्रवर्द्धमानासु ।” इति तद्भाष्ये सायणः ॥ यथा च तत्रैव । ४ । ३ । ६ । “कद्धिष्ण्यासु वृधसानो अग्ने कद्वाताय प्रतवसे शुभं यो ॥” “वृधसानः घृताद्याहुतिभिर्वर्द्धमानस्त्वम् ।” इति तद्भाष्ये सायणः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृधसान¦ पुंस्त्री॰ वृष--आन असुक् च। मनुष्ये सि॰ कौ॰। स्त्रियां ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृधसान¦ m. (-नः) A man. E. वृध् to grow, &c. aff. असानच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृधसानः [vṛdhasānḥ], [वृधेः छन्दसि असानच्-कित् Uṇ.2.83.84] A man.

"https://sa.wiktionary.org/w/index.php?title=वृधसान&oldid=504588" इत्यस्माद् प्रतिप्राप्तम्