सामग्री पर जाएँ

वृन्दा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृन्दा, स्त्री, तुलसी । इति शब्दरत्नावली ॥ जल- न्धरपत्नी । अस्या विवरणं तुलसीशब्देद्रष्टव्यम् ॥ केदारराजकन्या । राधाषोडशनामान्तर्गत- नामविशेषः । एतद्विवरणं वृन्दावनशब्दे द्रष्ट- व्यम् ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृन्दा [vṛndā], 1 The holy basil.

N. of Rādhikā; राधा- षोडशनाम्नां च वृन्दा नाम श्रुतौ श्रुतम् Brav. P.

N. of a forest near Gokula.

Comp. अरण्यम्, वनम् N. of a forest near Gokula; वृन्दारण्ये वसतिधुना केवलं दुःखहेतुः Pad. D.38, 41; R.6.5; वृन्दा यत्र तपस्तेपे तत्तु वृन्दावनं स्मृतम् । वृन्दया$त्र कृता क्रीडा तेन वा मुनिपुङ्गव ॥ Brav. P.

a raised mound of earth to plant and preserve the holy basil. -वनी the holy basil.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृन्दा f. sacred basil(= तुलसी) Cat.

वृन्दा f. N. of राधा( कृष्ण's mistress) Pan5car. Vr2ishabha1n.

वृन्दा f. of the wife of जलं-धर(daughter of king केदार) L.

वृन्दा f. of वृन्द, in comp.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VṚNDĀ I : Wife of the asura named Jalandhara. (See under Māyāśiva).


_______________________________
*1st word in right half of page 881 (+offset) in original book.

VṚNDĀ II : See under Svarṇā.


_______________________________
*2nd word in right half of page 881 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वृन्दा&oldid=504590" इत्यस्माद् प्रतिप्राप्तम्