वृन्दावन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृन्दावनम्, क्ली, स्वनामख्याततीर्थम् । तन्नामकारणं यथा, -- श्रीनारायण उवाच । “पुरा केदारनृपतिः सप्तद्वीपपतिः स्वयम् । आसीत् सत्ययुगे ब्रह्मन् सत्यधर्म्मरतः सदा ॥ स रेमे सह नारीभिः पुत्त्रपौत्त्रगणैः सह । पुत्त्रानिव प्रजाः सर्व्वाः पालयामास धार्म्मिकः ॥ कृत्वा शतक्रतुं राजा लेभे त्विन्द्रत्वमीप्सितम् । कृत्वा नानाविधं पुण्यं फलकाङ्क्षी न च स्वयम् ॥ नित्यं नैमित्तिकं सर्व्वं श्रीकृष्णप्रीतिपूर्ब्बकम् । केदारतुल्यो राजेन्द्रो न भूतो भविता पुनः ॥ पुत्त्रेषु राज्यं संन्यस्य प्रिया त्रैलोक्यमोहिनी । जैगीषव्योपदेशेन जगाम तपसे वनम् ॥ हरेरैकान्तिको भक्तो ध्यायते सन्ततं हरिम् । शश्वत् सुदर्शनं चक्रमस्ति यत्सन्निधौ मुने ॥ चिरं तप्त्वा नृपश्रेष्ठो गोलोकञ्च जगाम सः । केदारनामतीर्थं तत्तन्नाम्ना च बभूव ह ॥ तत्राद्यापि मृतः प्राणी सद्यो मुक्तो भवेत् ध्रुवम् । कमलांशा तस्य कन्या नाम्ना वृन्दा तपस्विनी ॥ न वव्रे सा वरं कञ्चित् योगशास्त्रविशारदा । दत्तं दुर्व्वाससा तस्यै हरेर्मन्त्रं सुदुर्ल्लभम् ॥ सा विरक्ता गृहं त्यक्त्वा जगाम तपसे वनम् । षष्टिं वर्षसहस्राणि तपस्तेपे सुनिर्ज्जने ॥ आविर्ब्बभूव श्रीकृष्णस्तत्पुरो भक्तवत्सलः । तत्र कैशोरवयसं नित्यमानन्दविग्रहम् ॥ गतिर्नाट्यं कथागानं स्मितवक्त्रं निरन्तरम् । शुद्धसत्त्वैः प्रेमपूर्णैर्व्वैष्णवैस्तद्वनाश्रयम् ॥ पूर्णब्रह्मसुखे मग्नं स्फुरत्तन्मूर्त्तितन्मयम् । प्रमत्तकोटिभृङ्गाद्यैः कूजत्कलमनोहरम् ॥ कपोतशुकसंगीतमुन्मत्तालिसहस्रकम् । भुजङ्गशत्रुनृत्याद्यं सकान्ताभोदविभ्रमम् ॥ नानावर्णैश्च कुसुमैस्तद्रेणुपरिपूरितम् । सुस्निग्धसौरभाश्रान्तमुग्धीकृतजगत्त्रयम् ॥ मन्दमारुतसंसिक्तवसन्तऋतुसेवितम् । पूर्णेन्दुनित्याभ्युदयं सूर्य्यमन्दांशुसेवितम् । अदुःखसुखविच्छेदं जरामरणवर्ज्जितम् । अक्रोधगतमात्सर्य्यं अभिन्नमनहंकृतम् ॥ पूर्णानन्दामृतरसं पूर्णप्रेमसुखावहम् । गुणातीतं परं धाम पूर्णप्रेमस्वरूपकम् ॥ यत्र वृक्षादिपुलकैः प्रेमानन्दाश्रुवर्षितम् । किं पुनश्चेतनायुक्तैर्विष्णुभक्तैः किमुच्यते ॥ गोविन्दाङ्ग्रिरजस्पर्शान्नित्यवृन्दावनं भुवि । सहस्रदलपद्मस्य वृन्दारण्यं वराटकम् ॥ यस्य स्पर्शनमात्रेण पृथ्वी धन्या जगत्त्रये । गुह्याद्गुह्यतमं रम्यं मेध्यं वृन्दावनस्थितम् ॥ अक्षरं नित्यमानन्दं गोविन्दस्थानमव्ययम् । गोविन्ददेहतोऽभिन्नं पूर्णब्रह्म सुखाश्रयम् ॥ मुक्तिस्तत्र यतः स्पर्शात्तन्माहात्म्यं किमुच्यते । तस्मात् सर्व्वात्मना देवि ! हृदिस्थं कुरु तद्वनम् ॥ वृन्दावनविहारेषु कृष्णं कैशोरविग्रहम् । अन्यारण्येषु स्थानेषु बाल्यपौगण्डयौवनम् ॥ कालिन्दीमकरन्दोऽस्य कर्णिकायाः प्रदक्षिणम् । नानानिर्म्माणगम्भीरं जलसौरभमोहनम् । आनन्दाहततन्मिश्रमकरन्दधनालयम् । पद्मोत्पलाद्यैः कुसुमैर्नानावर्णैः समुज्ज्वलम् ॥ चक्रवाकादिविहगैर्म्मञ्जुनानाकलस्वनैः । शोभमानं जलं रम्यं तरङ्गातिमनोहरम् ॥ तस्योभयतटी रम्या शुद्धकाञ्चननिर्म्मिता । गङ्गाकोटीगुणः प्रोक्तो यत्र स्पर्शवराटकः ॥ कर्णिकायां कोटिगुणो यत्र क्रीडारतो हरिः । कालिन्दीकर्णिकाकृष्टमभिन्नमेकविग्रहम् ॥” इति पाद्मे पातालखण्डे १ अध्यायः ॥ (इदमेव भगवत्याः पीठस्थानानामन्यतमम् । यथा, देवीभागवते । ७ । ३० । ६९ । “रुक्मिणी द्वारवत्यान्तु राधा वृन्दावने वने ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृन्दावन¦ स्त्री वृन्दायाः तपस्यार्थं तत्क्रीडार्थं वा वनम् शा॰त॰। मथुरासन्निकृष्टे वैष्णवे

१ तीर्थभेदे गोलोकस्थे धामभेदेच
“कमालांशा तस्य (केदारस्य) कन्या नाम्ना वृन्दा तप-स्विनीत्युपक्रमे
“वृन्दा यत्र तपस्तेपे तत्तु वृन्दावनंस्मृतम्। वृन्दयात्र कृता क्रीडा तेन वा मुनिपुङ्गव!। राधाषोडशनाम्नां च वृन्दा नाम श्रुतौ श्रुतम्। तस्याःक्रीडा वनं रम्यं तेन वृन्दावनं स्मृतम्” ब्रह्मवै॰ जन्म॰

१७ अ॰।
“नित्यं वृन्दावनं धाम ब्रह्माण्डोपरि संस्थि-तम्। पूर्णब्रह्मसुखैश्वर्य्यं नित्यमानन्दमव्ययम्। वैकु-ण्ठादि तदंशांशं स्वयं वृन्दावनं भुवि। गोलोकैश्वर्य्यञ्चयत्किञ्चित् गोकुले तत् प्रकीर्त्तितम्। वैकुण्ठादिवैभवंयत् द्वारकायां प्रकाशयेत्। यद्ब्रह्म परमैश्वर्य्यं नित्यंवृन्दावनाश्रयम्। तस्मात् त्रैलोक्यमध्ये तु पृथ्वीधन्येति विश्रुता। यत् स्यान्माथुरकं धाम विष्णोरेकान्तवल्लभम्। स्वस्थानमधिकं नाम धेयं माथुरमण्डलम्। निगूढं परमं स्थानं पुर्य्यभ्यन्तरसंस्थितम्। सहस्रपत्र-कमलाकारं माथुरमण्डलम्। विष्णुचक्रं परिभ्राम-द्धाम वैष्णवमद्भुतम्। कर्णिकापत्रविस्तारं रहस्य-क्रममीरितम्। प्रधानं द्वादशारण्यं माहात्म्यं कथितंक्रमात्। भद्र

१ श्री

२ लौह

३ भाण्डीर

४ महा

५ ताल

६ खदीर-काः

७ । बहुलं

८ कुमुदं

९ काम्यं

१० मधु

११ वृन्दावनं

१२ तथा। द्वादशैता वने संख्याः कालिन्द्याः सप्त पश्चिमे। पूर्वे पञ्चवनं प्रोक्तं तत्रास्ति गुह्यमुत्तमम्। महावनं गोकुलाख्यरम्यं मधुवनं तथा। पूर्वे तु पञ्च भद्राद्यास्तालाद्याःसप्त पश्चिमे। अन्यच्चोपवनं प्रोक्तं कृष्णक्रीडारसस्थलम्। कदम्बखण्डिकं नन्दवनं नन्दीश्वरं तथानन्दनानन्दखण्डञ्च पालाशाशोककेतकम्। सुगन्धिमादःकैलममृतं मोजनस्थलम्। सुखप्रसाधनं वत्सहरणशेषशायनम्। श्यामपूश्च दधिग्रामं चक्रभानुपुरं तथासङ्कितं विपदञ्चैव बालक्रीडञ्च धूषरम्। केमुद्रुमं खरो-वीरमुत्सुकञ्चापि नन्दनम्। इत्थमेव वने संख्यास्त्रिंशच्चोपवने स्मृता। पूर्वोक्तं द्वादशारण्यं प्रधानं वन-मुत्तमम्। तत्रोत्तरे चतुर्थञ्च वनञ्च समुदाहृतम्। नाना विधरसक्रीडानानालीलामयस्थलम्। दलविस्पष्टविस्ताररहस्यक्रममीरितम्। सहस्रपत्रकमलं गोकु-लाख्यं महत् पदम्। तत्रोपरि स्वर्णपीठे मणिमण्डपमण्डितम्। तत्र तत्र क्रमाद्दिक्षु विदिक्षु दलमीरितम्। यद्दलं दक्षिणे प्रोक्तं परं गुह्योत्तमोत्तमम्। तस्मिन्[Page4954-a+ 38] दने महापीठं निगमागमदुर्गमम्। योगीन्द्रैरपि दुष्-प्रापं सर्वात्मा यत्र गोकुले। द्वितीयं दलमाग्नेयं तद्र-हस्य द्विधा तथा। निकुञ्जककुटोवीरकुटीरौ तद्दलेस्थितौ। पूर्वदलं तृतीयं यत् प्रधानं स्थानमुच्यते। गङ्गादिसर्वतीर्थानां स्पर्शाच्छतगुणं भवेत्। चतुर्थदल-मैशान्यां सिद्धपीठेप्सितप्रदम्। कामयन्नूतना गोपीतत्र कृष्णातिं लभेत्। वस्त्रालङ्कारहरणं तद्दले समु-दाहृतम्। उत्तरे पञ्चमं प्रोक्तं दलं सर्वदलोत्तमम्। द्वादशादित्यमत्रैव दलञ्च कर्णिकासमम्। वायव्यन्तु दलंषष्ठं तत्र कालीह्रदः स्मृतं। दलोत्तमोत्तमञ्चैव प्रधान-स्थानमुच्यते। सर्वोत्तमदलं श्रेष्ठं पश्चिमे सप्तमं दलम्। यज्ञपत्नोगणानाञ्च तदीप्सितवरप्रदम्। अधासुरस्यनिर्वाणं चक्रे त्रिदशदर्शितम्। ब्रह्ममोहनमत्रैव दलंब्रह्महृदावहम्। नैरृत्यान्तु दलं प्रोक्तमष्टमं व्योमघात-नम्। शङ्खचूडबधस्तत्र नानाकेलिरसस्थलम। श्रुत-मष्टदलं प्रोक्तं वृन्दारण्यान्तरस्थितम्। श्रीमद्वृन्दावनंधन्यं यमुनायाः प्रदक्षिणम्। शिवलिङ्गमधिष्ठाता वृष्टोगापीश्वराभिधः। तद्वाह्ये षोडशदलं श्रिया पूर्णं तदो-रितम्। सर्वासु दिक्षु यत् प्रोक्तं प्रादक्षिण्याद् यथा-क्रमम्। महत् पदं महद्धाम प्रधानं षोडशं दलम्। प्रथमैकदलं श्रेष्ठं माहात्म्यं कर्णिकासमम्। तस्मिन्मधुवनं प्राक्तं तत्र प्रादुरभूत् स्वयम्। चतुर्भुजो महा-विष्णुः सर्वकारणकारणम्। तत्राथिष्ठिततद्देवं मुनि-श्रेष्ठ! सनातनम्। दलं द्वितीयमाख्यातं किञ्चिल्लीलार-सस्थलम्। खदिरारण्यमत्रैव दलञ्च समुदाहृतम्। सर्व-श्रेष्ठदलं प्रोक्तं माहात्म्यं कर्णिकासमम्। तत्र गोव-र्द्धने रम्ये नित्यानन्दरसाश्रये। कर्णिकायां महालीलातल्लीलारससागरे। यत्र कृष्णो नित्यवन्दाकाननस्य पति-र्भवेत्। कृष्णो गोविन्दतां प्राप्तः किमन्यैर्बहुभाषितैः। दलं तृतीयमाख्यातं सर्वश्रेष्ठोत्तमोत्तमम्। चतुर्थदलमा-ख्यातं महाद्भुतरसस्थलम्। हरिर्यस्य पतिः साक्षा-न्नित्यं गोवर्द्धनं स्वयम्। कदम्बखण्डी तत्रैव पूर्णा-नन्दरसाश्रयः। स्निग्धं हृद्यं प्रियं रम्यं दलञ्च समु-दाहृतम्। नन्दीश्वरदलं रम्यं तत्र नन्दालयः स्मृतः। क र्णकादलमाहात्म्यं पञ्चमं दलमुच्यते। अधिष्ठातात्रगोपाला धेनुपालस्ततः परम्। दलं षष्ठं यदाख्यातंतत्र नन्दवनं स्मृतम्। सप्तमं बकुलारण्यं दलं रम्यंप्रकीर्त्तितम्। दलाष्टमं तालवनं तत्र धेनुवधः स्मृतः। [Page4954-b+ 38] नवमं कुमुदारण्यं दलं रम्यं प्रकीर्त्तितम्। काम्या-रण्यं दलं हृद्यं दशमं सर्वकारणम्। ब्रह्मपसादनंतत्र विष्णुवृन्दं प्रदर्शितम्। कृष्णक्रीडारसस्थानं प्र-धानं दलमुच्यते। दलमेकादशं प्रोक्तं भक्तानुग्रहका-रणम्। निर्वाणं सेतुबन्धस्य नानारसमयस्थलस्। भा-ण्डीरं द्वादशदलं वनं रम्यं मनोहरम्। कृष्णक्रोडा-रसस्तत्र श्रीदामादिभिरावृतः। त्रयेदशदलं श्रेष्ठं तत्रभद्रवनं स्मृतम्। चतृर्दशदलं प्रोक्तं सर्वसिद्धि प्रदं स्थ-लम्। श्रीवनं तत्र रुचिरं सर्वैश्वर्य्यस्य कारणम्। कृष्णलीलामयदलं श्रीकीर्त्तिकान्तिवर्द्धनम्। पञ्चदशं दलंश्रेष्ठं तत्र लौहवनं स्मृतम्। कथितं षोडशदलं मा-हात्म्यं कर्णिकासमम्। महावनं तत्र गीतं तत्रास्तिगुह्यमुत्तमम्। बालक्रीडारसस्तत्र वत्सपालैः समा-वृतः। पूतनादिबधस्तत्र यमलार्जुनभञ्जनम्। अधिष्ठातातत्र बालगोपालः पञ्चमाव्दिकः। नाम्ना दामोदरःप्रोक्तः प्रेमानन्दरसार्णवः। दलं प्रसिद्धमाख्यातं सर्व-श्रेष्ठदलोत्तमम्। कृष्णक्रीडा च किञ्जल्के विहारदल-मुच्यते। सिद्धिप्रधानं किञ्जल्कं दलञ्च समुदाहृतम्” पद्मपु॰ पा॰ ख॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृन्दावन/ वृन्दा--वन n. " राधा's forest " , a wood near the town गो-कुलin the district of मथुराon the left bank of the Jumna (celebrated as the place where कृष्णin the character of गो-पाल, or cowherd , passed his youth , associating with the cowherds and milkmaids employed in tending the cattle grazing in the forest) Hariv. Ka1v. etc.

वृन्दावन/ वृन्दा--वन n. a raised platform or mound of earth on which the worshippers of कृष्णplant and preserve the तुलसीMW.

वृन्दावन/ वृन्दा--वन m. N. of various authors and others (also with गो-स्वामिन्and शुक्ल) Cat.

"https://sa.wiktionary.org/w/index.php?title=वृन्दावन&oldid=504591" इत्यस्माद् प्रतिप्राप्तम्