वृषण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृषणः, पुं, अण्डकोषः । इत्यमरः ॥ तस्य लक्षणं यथा, -- “स्थूललिङ्गो दरिद्रः स्याद्दुःख्येकवृषणी भवेत् । विषमे स्त्रीचञ्चलो वै नृपः स्याद्वृषणे समे । प्रलम्बवृषणोऽल्पायुर्निर्द्रव्यो मणिभिर्भवेत् ॥” अपि च । “जलान्त एकवृषणो वृषणाभ्यां चलः स्त्रियाम् । समाभ्यां क्षितिपः प्रोक्तः प्रलम्बेन शताब्दवान् ॥” इति गारुडे ६३ । ६५ अध्यायौ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृषण पुं।

अण्डकोशः

समानार्थक:मुष्क,अण्डकोश,वृषण

2।6।76।2।3

भगं योनिर्द्वयोः शिश्नो मेढ्रो मेहनशेफसी। मुष्कोऽण्डकोशो वृषणः पृष्ठवंशाधरे त्रिकम्.।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृषण¦ पु॰ वृष--क्यु।

१ अण्डकोषे अमरः।

२ वीर्य्यान्विते त्रि॰।
“स्थूललिङ्गो दरिद्रः स्यात् दुःख्येकवृषणोभवेत्। विषमे[Page4955-b+ 38] स्त्रीचपलो वै नृपः स्यात् वृषणे समे प्रलम्बवृषणोऽ-ल्पायुर्निर्द्रव्यो मणिभिर्भवेत्” गरुडपु॰

६३ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृषण¦ m. (-णः) The scrotum, the bag which contains the testicles. E. वृष् to sprinkle, (seminal fluid,) aff. क्यु or युच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृषण [vṛṣaṇa], a.

Sprinkling, fertilizing.

Strong, stout.

णः The scrotum, the bag containing the testicles;

N. of Śiva.

Of Viṣṇu; देवैः सानुचरैः साकं गीर्भीर्वृषण- मैडयन् Bhāg.1.2.25. -Comp. -कच्छूः f. ulceration of the scrotum.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृषण mf( ई)n. sprinkling , fertilizing MW.

वृषण m. (or n. Siddh. )the scrotum , ( du. )the testicles VS. etc.

वृषण m. N. of शिवMBh.

वृषण m. of a son of मधुHariv.

वृषण m. of a son of कार्तवीर्यVP.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृषण पु.
(द्वि.व.) अगिन्मन्थन के समय लकड़ी की फर्री पर दर्भपत्र के रूप में रखे जाने वाले दो (अण्डकोशीय) अण्डे, का.श्रौ.सू. 8.7.5; द्रष्टव्य - 5.123 (वैश्वदेव पर्व)।

"https://sa.wiktionary.org/w/index.php?title=वृषण&oldid=480322" इत्यस्माद् प्रतिप्राप्तम्