वृषन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृषन् पुं।

इन्द्रः

समानार्थक:इन्द्र,मरुत्वत्,मघवन्,बिडौजस्,पाकशासन,वृद्धश्रवस्,सुनासीर,पुरुहूत,पुरन्दर,जिष्णु,लेखर्षभ,शक्र,शतमन्यु,दिवस्पति,सुत्रामन्,गोत्रभिद्,वज्रिन्,वासव,वृत्रहन्,वृषन्,वास्तोष्पति,सुरपति,बलाराति,शचीपति,जम्भभेदिन्,हरिहय,स्वाराज्,नमुचिसूदन,सङ्क्रन्दन,दुश्च्यवन,तुराषा,मेघवाहन,आखण्डल,सहस्राक्ष,ऋभुक्षिन्,कौशिक,घनाघन,पर्जन्य,हरि

1।1।42।2।6

जिष्णुर्लेखर्षभः शक्रः शतमन्युर्दिवस्पतिः। सुत्रामा गोत्रभिद्वज्री वासवो वृत्रहा वृषा॥

पत्नी : शची

सम्बन्धि2 : इन्द्रपुरः,इन्द्राश्वः,इन्द्रसारथिः,इन्द्रवनम्,इन्द्रगृहम्,इन्द्रहस्तिः,इन्द्रस्य_वज्रायुधम्

जन्य : जयन्तः

सेवक : इन्द्रपुरः,इन्द्राश्वः,इन्द्रसारथिः,इन्द्रवनम्,इन्द्रगृहम्,इन्द्रहस्तिः,इन्द्रस्य_वज्रायुधम्,देवरथः,देवसभा,देववृक्षः,अश्विनीकुमारौ,अप्सरस्,घृताचीनामाप्सरा,मेनकानामाप्सरा,रम्भानामाप्सरा,उर्वशीनामाप्सरा,तिलोत्तमानामाप्सरा,सुकेशीनामाप्सरा,मञ्जुघोषानामाप्सरा,हाहानामदेवगायकः,हूहूनामदेवगायकः,देवगायकः,देवशिल्पिः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृषन्¦ पु॰ वृष--कनिन्।

१ इन्द्रे

२ कर्णे

३ दुःखे

४ वेदनाज्ञानेमेदि॰।

५ वृषे

६ अश्वे च हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृषन्¦ m. (-षा)
1. INDRA, as god of the firmament.
2. KARN4A, the hero.
3. Pain, sorrow.
4. Insensibility from extreme pain.
5. A bull.
6. A horse.
7. The sign Taurus of the zodiac. E. वृष् to sprinkle, Una4di aff. कनिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृषन् [vṛṣan], m. [वृष्-कनिन्]

A bull.

The sign Taurus of the zodiac.

The chief of a class; प्राचेतसो मुनिवृषा प्रथमः कवीनाम् Mv.1.7.

A stallion, horse.

Pain, sorrow.

Insensibility to pain.

N. of Indra; वृषेव सीतां तदवग्रहक्षताम् Ku.5.61,8; R.1.52;17.77; न ववर्ष वृषा तदा Śiva B.8.53.

N. of Karṇa.

Of Agni.

Of Soma.

A male, any male animal.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृषन् mfn. ( acc. वृषाणम्nom. pl. षाणस्; prob. originally " raining , sprinkling , impregnating ") manly , vigorous , powerful , strong , mighty , great (applied to animate and inanimate objects) RV. AV. VS. Br. (superl. -तम)

वृषन् m. a man , male , any male animal , a bull , stallion etc. (also N. of various gods , as implying strength , esp. of इन्द्रand the मरुत्s) ib.

वृषन् m. ( ifc. )chief , lord( e.g. क्षिति-, क्ष्मा-व्, lord of the earth , prince) Ra1jat.

वृषन् m. a kind of metre RPra1t.

वृषन् m. N. of a man RV.

वृषन् m. of कर्णL.

वृषन् n. N. of a सामन्La1t2y.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vṛṣan in two passages of the Rigveda[१] seems to denote a man, with the patronymic Pāthya in one of them.

  1. i. 36, 10;
    vi. 16, 14. 15. Cf. Max Müller, Sacred Books of the East, 32, 152, 153;
    Ludwig, Translation of the Rigveda, 3, 104.
"https://sa.wiktionary.org/w/index.php?title=वृषन्&oldid=504596" इत्यस्माद् प्रतिप्राप्तम्