वृषारव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृषारव/ वृषा--रव m. " roaring like a bull " , a kind of animal ib.

वृषारव/ वृषा--रव m. a kind of mallet or drumstick TBr. S3Br.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृषारव पु.
(वृषणः रवः) बैल की दहाड़, बौ.श्रौ.सू. 1.6 ः 19। (अथ दृषदुपले वृषारवेण उच्चैः समाहन्ति); ‘बैल की दहाड़’ क्षेपण-प्रस्तर (अश्मन्, आप.श्रौ.सू. 1.2०.2) का नाम, जिसका प्रयोग दृषद एवं उपल पर चोट करने के लिए किया जाता है (चि.भा.से.)।

"https://sa.wiktionary.org/w/index.php?title=वृषारव&oldid=480327" इत्यस्माद् प्रतिप्राप्तम्