वृष्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृष्ट¦ f. (-ष्टा)
1. Rained.
2. Showering, pouring down.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृष्ट [vṛṣṭa], p. p.

Rained.

Raining.

Showering, pouring down.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृष्ट mfn. rained etc. ( n. impers. e.g. यदि न वृष्टम्, if it has not rained VarBr2S. ; 705174 ष्टेind. when it has rained AV. )

वृष्ट mfn. fallen or dropped as rain Kat2hUp.

वृष्ट mfn. one who has rained Pa1n2. 1-4 , 88 Sch.

वृष्ट m. N. of a son of कुकुर(See. वृष्टि) VP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--(धृष्ट): his line was वार्ष्टक. Vi. IV. 2. 4.

"https://sa.wiktionary.org/w/index.php?title=वृष्ट&oldid=437875" इत्यस्माद् प्रतिप्राप्तम्