वृष्टिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृष्टिः, स्त्री, (वृष + क्तिन् ।) मेघाज्जलबिन्दुपत- नम् । तत्पर्य्यायः । वर्षम् २ । इत्यमरः ॥ गोघृतम् ३ परामृतम् ४ वर्षणम् ५ । इति शब्दरत्नावली ॥ तत्कारणं यथा, -- “अमृतादित्रये यत्र भवन्ति सर्व्वखेचराः । तदा वृष्टिः क्रमाज्ज्ञेया धृत्यर्कवसुवासरैः ॥” इति स्वरोदयः ॥ * ॥ अपि च । “ब्रुवन्तु परमार्थञ्च किमिन्द्राद्वृष्टिरेव च । सूर्य्याद्धि जायते तोयं तोयात् शस्यानि शाखिनः ॥ तेभ्योऽन्नानि फलान्येव तेभ्यो जीवन्ति जीविनः । सूर्य्यग्रस्तञ्च नीरञ्च काले तस्मात् समुद्भवः । सूर्य्यो मेघादयः सर्व्वे विधात्रा ते निरूपिताः ॥ यत्राब्दे यो जलधरो गजश्च सागरो मरुत् । शस्याधिपो नृपो मन्त्री विधात्रा ते निरू- पिताः ॥ जलाढकानां शस्यानां तृणानाञ्च निरूपितम् । अब्देऽब्देऽस्त्येव तत् सर्व्वं कल्पे कल्पे युगे युगे ॥ हस्ती समुद्रादादाय करेण जलमीप्सितम् । दद्याद्घनाय तद्दद्याद्वातेन प्रेरितो घनः । स्थाने स्थाने पृथिव्याञ्च काले काले यथोचितम् ॥ ईश्वरेच्छयाविर्भूतं तूर्णं भूतं प्रतिबन्धकम् । भूतं भव्यं भविष्यञ्च महत् क्षुद्रञ्च मध्यमम् । धात्रा निरूपितं कर्म्म केन तात निवार्य्यते ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे २१ अः ॥ आसन्नवृष्टिसूचकानि यथा, -- “मयूराः स्तनयित्नूनां शब्देन हृषिता मुहुः । केकायन्ति प्रतिवने सततं वृष्टिसूचकाः ॥ मेघोत्सुकानां मधुरश्चातकानां मनोहरः । श्रूयतामतिमत्तानां वृष्टिसन्निधिसूचकः ॥ गगने शक्रचापेन कृतं साम्प्रतमास्पदम् । धारासारशरैस्तापं छेत्तुं प्रति यथोद्गतः ॥” इति कालिकापुराणे १५ अध्यायः ॥ * ॥ मेघैरन्तरिता वृष्टीः कुर्व्वन्तीति वचः सताम् ॥ गाङ्गमाश्वयुजे मासि प्रायो वर्षति वारिदः । सर्व्वथा तज्जलं देयं तथैव चरके वचः ॥ स्थापितं हैमने पात्रे राजते मृण्मयेऽपि वा । शाल्यन्नं येन संसिक्तं भवेदक्लेदिवर्णवत् ॥ तत् गाङ्गं सर्व्वदोषघ्नं ज्ञेयं सामुद्रमन्यथा । तत्तु सक्षारलवणं शुक्रदृष्टिबलापहम् ॥ विस्रञ्च दोषलं तीक्ष्णं सर्व्वकर्म्मसु गर्हितम् । सामुद्रं त्वाश्विने मासि गुणैर्गाङ्गवदादिशेत् ॥ यतोऽगस्त्यस्य विप्रर्षेरुदयात् सकलं जलम् । निर्म्मलं निर्व्विषं स्वादु शुक्रलं स्याददोषलम् ॥” * अतएवाह । “फुत्कारविषवातेन नागानां व्योमचारिणाम् । वर्षासु सविषं तोयं दिव्यमप्याश्विनं विना ॥” इति भावप्रकाशः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृष्टिः [vṛṣṭiḥ], f. [वृष्-क्तिन्]

Rain, a shower of rain; आदित्या- ज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः Ms.3.76.

A shower (of anything); अस्त्रवृष्टि R.3.58; पुष्पवृष्टि 2.6; so शर˚, धन˚, उपल˚ &c. -Comp. -कालः the rainy season. -घ्नी small cardamoms. -जीवन a. nourished or watered by rain (as a country); cf. देवमातृक. (-नः) the Chātaka bird.-पातः a shower of rain. -भूः a frog. -संपातः a shower of rain.

"https://sa.wiktionary.org/w/index.php?title=वृष्टिः&oldid=504601" इत्यस्माद् प्रतिप्राप्तम्