वे

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वे, ऐ ञ स्यूतौ । इति कविकल्पद्रुमः ॥ (भ्वा०- उभ०-सक०-अनिट् ।) स्यूतिस्तन्तुसन्तानम् । ऐ, ऊयात् । ञ, वयति वयते तन्त्रं तन्त्रवायः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वे¦ स्यूतौ भ्वा॰ उभ॰ यजा॰ सक॰ अनिट्। वयति ते अवासीत्अवास्त वा वयादेशः उवाय ऊयतुः ऊवतुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वे¦ r. 1st cl. (वयति वयते) To weave. Caus. (वाययति-ते)
1. To sew.
2. To make, to compose. With प्र,
1. To set, to fix.
2. To tie, to fasten.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वे [vē], 1 U. (वयति-ते, उत; Caus. वाययति-ते)

To weave; सितांशुवर्णैर्वयति स्म तद्गुणैः N.1.12.

To braid, plait.

To sew.

To cover, overspread.

To make, compose, string together.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वे (See. ऊय्) cl.1 P. A1. ( Dha1tup. xxiii , 37 ) वयति, ते( pf. p. ववौor उवाय; 2. sg. उवयिथGr. ; 3. pl. ववुःib. ; ऊवुःRV. ; ऊयुःBhat2t2. ; A1. ववे, ऊवे, ऊयेGr. ; aor. अवासीत्, अवास्तGr. ; Prec. ऊयात्, वासीष्टib. ; fut. वाताib. ; वास्यति, तेib. ; वयिष्यतिRV. ; inf. ओतुम्, ओतवे, ओतवैib. ; वातवेAV. ) , to weave , interweave , braid , plait( fig. to string or join together artificially , make , compose e.g. speeches , hymns) RV. etc. ; to make into a cover , into a web or web-like covering , overspread as with a web (said of a cloud-like mass of arrows filling the air) Bhat2t2. : Pass. ऊयते( aor. अवायि) Gr. : Caus. वाययतिib. : Desid. विवासति, तेib. : Intens. वावायते, वावेति, वावातिib.

वे m. a bird (strong stem of 1. विSee. )

"https://sa.wiktionary.org/w/index.php?title=वे&oldid=504605" इत्यस्माद् प्रतिप्राप्तम्