वेग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेगः, पुं, (विज + घञ् ।) प्रवाहः । तत्पर्य्यायः । ओघः २ वेणी ३ धारा ४ । इति हेमचन्द्रः ॥ जवः । तत्पर्य्याथः । रंहः २ तरः ३ रयः ४ स्यदः ५ । इत्यमरः ॥ (यथा, मनौ । ५ । १०८ । “मृत्तोयैः शुध्यते शोध्यं नदी वेगेन शुध्यति ॥”) महाकालफलम् । इति मेदिनी ॥ रेतः । इति हेमचन्द्रः ॥ मूत्रविष्ठादिनिर्गमप्रवृत्तिः । इति भरतः ॥ संस्कारविशेषः । यथा, -- “स्पर्शादयोऽष्टौ वेगाख्यसंस्कारो मरुतो गुणाः । अष्टौ स्पर्शादयो रूपं द्रवो वेगश्च तेजसि ॥ स्पर्शादयोऽष्टौ वेगश्च द्रवत्वञ्च गुरुत्वकम् । रूपं रसस्तथा स्नेहो वारिण्येते चतुर्द्दश ॥” इति भाषापरिच्छेदः ॥ * ॥ (यथा, भागवते । ७ । ८ । २५ । “ततोऽभिपद्याभ्यहनन्महासुरो रुषा नृसिंहं गदयोरुवेगया ॥”) वेगधारणनिषेधो यथा, -- “वेगरोधो न कर्त्तव्यश्चान्यत्र क्रोधवेगतः ॥” इति आह्निकतत्त्वधृतविष्णुधर्म्मोत्तरवचनम् ॥ अपि च । “स्वभावतः प्रवृत्तानां मलादीनां जिजीविषुः । न वेगान्वारयेद्धीरः कामादीनाञ्च धारयेत् ॥” इति राजवल्लभः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेग पुं।

अविच्छेदेन_जलादिप्रवृत्तिः

समानार्थक:प्रवाह,प्रवृत्ति,वेग

3।3।20।2।2

पतङ्गौ पक्षिसूर्यौ च पूगः क्रमुकवृन्दयोः। पशवोऽपि मृगा वेगः प्रवाहजवयोरपि॥

 : तडमध्यवर्तिप्रवाहः, निर्गतजलप्रवाहः

पदार्थ-विभागः : , क्रिया

वेग पुं।

वेगः

समानार्थक:रंहस्,तरस्,रय,स्यद,जव,जवन,जूति,वेग,आतञ्चन

3।3।20।2।2

पतङ्गौ पक्षिसूर्यौ च पूगः क्रमुकवृन्दयोः। पशवोऽपि मृगा वेगः प्रवाहजवयोरपि॥

 : शीघ्रम्, अविरतम्

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेग¦ पु॰ विज--घञ्।

१ प्रवाहे हेमच॰।

२ जवे अमरः

३ महा-कालफले मेदि॰

४ रेतसि हेमच॰।

५ मूत्रविष्ठादिनिःसारणयत्ने

६ न्यायोक्ते संस्कारभेदे च
“स्पर्शादयोऽष्टौ वेगाख्यः संस्कारो मरुतो गुणाः”।
“क्षितिर्जलं तथा तेजः पवनो मन एव च। परापरत्व-मूर्तत्वक्रियावेगाश्रया अमी” भाषा॰ तस्य क्षित्यादि-गुणतोक्ता।
“स्वभावतः प्रवृत्तानां मलादीनां जिजीविषुः। न वेगं धारयेद्धीरः कामादीनाञ्च धारयेत्” राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेग¦ m. (-गः)
1. Speed, dispatch, velocity.
2. Impetus, momentum.
3. Stream, current.
4. Sudden impulse, transition of mind, as from passion to apathy, &c.
5. Determination, promptitude, energy, that effect of mind which is considered as the source of action.
6. Pleasure, delight.
7. Love, the sentiment or passion.
8. External indication of any internal effect, proceeding from passion, medi- cine, poison, &c, as convulsion, horripilation, sweat, &c.
9. Expulsion or evacuation of the naturai excretions.
10. Semen virile.
11. The flight of an arrow.
12. The fruit of a kind of mango. E. विज् to tremble, &c., aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेगः [vēgḥ], [विज्-घञ्]

Impulse, impetus.

Speed, velocity, rapidity.

Agitation.

Impetuosity, violence, force.

A stream, current; as in अम्बुवेगः; रुरोध नर्मदा- वेगं बाहुभिर्बहुभिर्वृतः Rām.7.32.4,6.

Energy, activity, determination.

Power, strength; ऊरू भग्नौ प्रसह्याजौ गदया भीमवेगया Mb.1.2.288; मदनज्वरस्य वेगात् K.

Circulation, working, effect (as of poison); चिराद्वेगारम्भी प्रसृत इव तीव्रो विषरसः U.2.26; V.5.18.

Haste, rashness, sudden impulse; कृत्यं न कुरुते वेगान्न स संतापमाप्नुयात् Pt.1.19.

The fight of an arrow; घननीहार इवाविषक्तवेगः Ki.13.24.

Love, passion.

The external manifestation of an internal emotion.

Delight, pleasure.

Evacuation of the feces; स्वभावतः प्रवृत्तानां मलादीनां जिजीविषुः । न वेगं धारयेद्धीरः कामादीनां च धारयेत् ॥ Rājanighaṇṭu.

Semen virile.

Pleasure, delight.

Attack, paroxysm (of a disease); Suśi.

Comp. अनिलः blast caused by speed; यष्ट्यग्रे च समं स्थितो ध्वजपटः प्रान्ते च वेगानिलात् V.1.5.

a strong or violent wind.

आघातः sudden arresting of velocity, check of speed.

obstruction of excretion, constipation.-दण्डः an elephant. -नाशनः the phlegmatic humour.-रोधः = ˚आघातः q. v. -वाहिन् a. swift.

विधारणम् checking of speed.

constipation. -सरः a mule.-हरिणः a kind of antelope; L. D. B.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेग m. (fr. विज्)violent agitation , shock , jerk AV. R.

वेग m. a stream , flood , current (of water , tears etc. ) AV. S3vetUp. MBh. etc.

वेग m. rush , dash , impetus , momentum , onset MBh. BhP.

वेग m. impetuosity , vehemence , haste , speed , rapidity , quickness , velocity( वेगाद् वेगं-गम्, to go from speed to speed , increase one's speed) MBh. Ka1v. etc.

वेग m. the flight (of an arrow) Kir.

वेग m. outbreak , outburst (of passion) , excitement , agitation , emotion ib.

वेग m. attack , paroxysm (of a disease) Sus3r.

वेग m. circulation , working , effect (of poison ; in Sus3r. seven stages or symptoms are mentioned) Ya1jn5. Ka1v. etc.

वेग m. expulsion of the feces Sus3r.

वेग m. semen virile L.

वेग m. impetus Kan2. Sarvad.

वेग m. the fruit of Trichosanthes Palmata L.

वेग m. N. of a class of evil demons Hariv.

"https://sa.wiktionary.org/w/index.php?title=वेग&oldid=504606" इत्यस्माद् प्रतिप्राप्तम्