वेगरोध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेगरोध¦ m. (-धः)
1. Check, remora.
2. Obstruction of the natural excre- tions. E. वेग, and रोध hindrance.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेगरोध/ वेग--रोध m. obstruction of speed or activity , retardation , check W.

वेगरोध/ वेग--रोध m. obstruction of the movement or evacuation of the bowels ib.

"https://sa.wiktionary.org/w/index.php?title=वेगरोध&oldid=282478" इत्यस्माद् प्रतिप्राप्तम्