वेण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेण, ऋ ञ निशामने । वादित्रादानगमनज्ञान- चिन्तासु । इति कविकल्पद्रुमः ॥ (भ्वा०-उभ०- सक०-सेट् ।) ऋ, अविवेणत् । ञ, वेणति वेणते । निशामनं चाक्षुषज्ञानम् । वादित्रं मुरजादि तस्यादानं वादित्रादानम् । वादित्रं वादित्रविषयक्रिया इत्येकोऽर्थः इत्येके । इति दुर्गादासः ॥

वेणः, पुं, (वेण + अच् ।) वर्णसङ्करजातिविशेषः । स तु अम्बष्ठ्यां वैदेहकाज्जातः । यथा, -- “वैदेहकेन त्वम्बष्ठ्यामुत्पन्नो वेण उच्यते ॥” इति मानवे । १० । १९ ॥ त्रेतायुगीयसूर्य्यवंशीयचतुर्थनृपः । स तु पृथु- राजपिता । यथा, विष्णुपुराणे । “सत्पुत्त्रेण तु जातेन वेणोऽपि त्रिदिवं ययौ । पुन्नाम्नो नरकात्त्रातः स तेन सुमहात्मना ॥” तेन सुपुत्त्रेण मृतवेणदक्षिणहस्तमन्थनजातेन पृथुना । इति शुद्धितत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेण¦ विशामने वाद्यादाने गतौ ज्ञाने चिन्तयाञ्च भ्वा॰ उभ॰[Page4959-a+ 38] सक॰ सेट्। वेणति ते। अवेणीत् अवेणिष्ट। ऋदित्चङि न ह्रस्वः।

वेण¦ पु॰ वेण--अच्।

१ वर्णसङ्करजातिभेदे
“वैदेहकेन त्वम्बष्ट्यामुत्पन्नो वेण उच्यते” मनुः।

२ पृथूराजपितरिनृपभेदे
“सत्पुत्रेण तु जातेन वेणोऽपि

३ नदीभेदे स्त्री। त्रिदिवं ययौ” विष्णुपु॰। दन्त्यान्तत्वमस्येत्यन्ये।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेण¦ m. (-णः) A musician, one by birth the son of a woman of the Ambash't'ha and man of the Vaideha caste. E. वेण् to play on a musical instrument, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेणः [vēṇḥ], 1 A musician by caste; cf. वैदेहकेन त्वम्बुष्ठ्यामुत्पन्नो वेण उच्यते Ms.1.19; वेणानां भाण्डवादनम् 1.49.

N. of a king, son of Aṅga and said to be a descendant of Manu Svāyambhuva. [When he became king, he issued a proclamation prohibiting all worship and sacrifices. The sages strongly remonstrated with him, but when he turned a deaf ear to their words, they killed him with 'blades of consecrated Kuśa grass.' The kingdom was now without a ruler. So they rubbed the thigh of the dead body, until a Niṣāda came forth, short in stature and with a flat face. They then rubbed the right arm, and from it sprang the majestic Pṛithu (see Pṛithu). According to the Padma Purāṇa, Veṇa began his reign well, but subsequently fell in to Jaina heresy. He is also said to have caused confusion of castes; cf. Ms.7.41;9.66-67.].

A worker in reed or bamboo; Ms.4.215 (com. वेणोर्भेदेन यो जीवति, वुरुड इति विश्वरूपः).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेण m. (See. वेणुand वीणा)a worker in reed Vishn2. Sch.

वेण m. a musician (by caste , the son of a वैदेहand an अम्बष्ठी) Mn. x , 19 ; 49 (See. वैण)

वेण m. the son of an उग्रand a क्षत्रिया(who lives as a necromancer and conjuror) L.

वेण m. v.l. for वेनSee.

"https://sa.wiktionary.org/w/index.php?title=वेण&oldid=282832" इत्यस्माद् प्रतिप्राप्तम्