वेणि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेणिः, स्त्री, (वी + “वीज्याज्वरिभ्यो निः ।” उणा० ४ । ४८ । इति निः । पृषोदरादित्वात् णत्वम् ।) प्रोषितभर्त्तृकादिधार्य्यकेशरचनाविशेषः । इति भरतः ॥ विरहिणीबद्धकचः । इति जटाधरः ॥ (यथा, माघे । १४ । ३० । “तत्र नित्यविहितोपहूतिषु प्रोषितेषु पतिषु द्युयोषिताम् । गुम्फिताः शिरसि वेणयोऽभव- न्न प्रफुल्लसुरपादपस्रजः ॥”) तत्पर्य्यायः । प्रवेणिः २ । इत्यमरः ॥ वेणी ३ प्रवेणी ४ । इति भरतः ॥ वेणिका ५ । इति शब्दमाला ॥ जलसमूहः । इति जटाधरः ॥ यथा । प्रयागे गङ्गायमुनासरस्वतीमेलनं त्रिवेणी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेणि स्त्री।

रचितकेशः

समानार्थक:वेणि,प्रवेणी

2।6।98।1।1

वेणी प्रवेणी शीर्षण्यशिरस्यौ विशदे कचे। पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेणि(णी)¦ स्त्री वेण--इन् वा ङीप्।

१ केशरचनाभेदे अमरः

२ जलसमूहे जटा॰।

३ तत्प्रवाहे हेमच॰।

४ देवताडवृक्षेअमरः।

५ नदीभेदे तदुत्पत्तिकथा पद्मोत्तर॰

१५

६ अ॰।

६ गङ्गायमुनासरस्वतीमेलनस्थाने च। प्रयागशब्देदृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेणि¦ f. (-णिः-णी) Unornamented and braided hair; the hair as worn especially by widows and woman whose husbands are absent, when it is simply collected from the forehead and temples as well as the back of the head, and twisted together into a single braid, which is when suffered to fall like a tail down the back, no sort of ornament being worn on the head; the term is also applied gene- rally to any braid of hair, or to a braid of the long hair, of which many are made, and the whole are then twisted together, and worn as a sort of rose or flower at the back of the head. f. (-णिः)
1. Assemblage of water, as the conflux of rivers, &c., in that case it rather implies their parallel course, ending in a common point of union; as at Alla4ha4ba4d, where the GANGA4, YAMUNA4, and as is supposed, the SARASWATI4, all coming from the north, unite; this and other similar places, thence receive the name of Trive4ni
4.
2. Weaving. f. (-णी)
1. Stream, current.
2. A ewe.
3. A sort of grass, (Andropogon serratum.) E. वी to go, Una4di aff. नि, and in some cases ङीप् added; or वेण-इन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेणिः [vēṇiḥ] णी [ṇī], णी f. [वेण्-इन्-वा ङीप् Uṇ.4.18]

Braided hair, a braid of hair; तरङ्गिणी वेणिरिवायता भुवः Śi.12.75; Me. 18.

Hair twisted into a single unornamented braid and allowed to fall on the back (said to be worn by women whose husbands are absent from them); वनान्निवृत्तेन रघूत्तमेन मुक्ता स्वयं वेणिरिवावभासे R.14.12; अबलावेणिमोक्षोत्सुकानि Me.11; Ku.2.61.

Continuous flow, current, stream; जलवेणिरम्यां रेवां यदि प्रेक्षितुमस्ति कामः R.6.43; Me. 2; प्रवृत्तबाष्पवेणिकं चक्षुः प्रमृज्य K.; cf. the word त्रिवेणि also.

The confluence of two or more rivers.

The confluence of the Ganges, Yamunā and Sarasvatī.

N. of a river.

The property re-united after it has been before divided.

A cascade.

A dam, bridge.

A ewe. -Comp. -बन्धः hair twisted into a braid; मोक्ष्यध्वे स्वर्गबन्दीनां वेणीबन्धानदूषितान् R.1.47. -वेधनी a leech.-वेधिनी a comb.

संहारः tying the hair into a braid; Ve.6.

N. of a drama by Bhaṭṭa Nārāyaṅa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेणि f. (fr. 1. वे)weaving , braiding L.

वेणि f. braided hair or a braid of hair , hair twisted into a single unornamented braid and allowed to fall on the back (so worn by widows and women who mourn for absent husbands See. एक-वेणि; the water of a river is often compared to such a braid , but in these meanings the form वेणीis more common See. below) MBh. Ka1v. etc.

वेणि f. the confluence or meeting of two or more rivers or streams in a common point of union (as at प्रयागor Allahabad See. त्रिव्) W.

वेणि f. property re-united after it has been before divided Vas.

वेणि f. a cascade L.

"https://sa.wiktionary.org/w/index.php?title=वेणि&oldid=282847" इत्यस्माद् प्रतिप्राप्तम्