वेणिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेणिका, स्त्री, (वेणि + कन् । टाप् ।) केशबन्धन- विशेषः । इति शब्दमाला ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेणिका¦ f. (-का) Braided hair. E. वेणी as above, कन् fem. form, added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेणिका [vēṇikā], 1 Braided hair.

A continuous line, uninterrupted stream.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेणिका f. = वेणि, a braid of hair etc. L.

वेणिका f. (met.) a continuous line , uninterrupted stream Hcar. Ka1d.

वेणिका f. a twisted stripe or band Hcat. Sus3r.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VEṆIKĀ : A holy river in Śāka Island famous in the Purāṇas. (Mahābhārata, Bhīṣma Parva, Chapter 11, Stanza 32).


_______________________________
*6th word in left half of page 845 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वेणिका&oldid=437903" इत्यस्माद् प्रतिप्राप्तम्