वेणी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेणी, स्त्री, (वेणि + वा ङीष् ।) प्रवेणी । चुलेर विउणी इति भाषा । इति भरतः ॥ तत्पर्य्यायो वेणिशब्दे द्रष्टव्यः । (यथा, कुमारे । २ । ६१ । “तस्यात्मा शितिकण्ठस्य सैनापत्यमुपेत्य वः । मोक्ष्यते सुरवन्दीनां वेणीर्वीर्य्यविभूतिभिः ॥”) देवताडवृक्षः । इत्यमरः ॥ मेषी । प्रवाहः । इति हेमचन्द्रः ॥ नदीविशेषः । इति मेदिनी ॥ तस्या उत्पत्तिर्यथा, -- पृथुरुवाच । “कृष्णावेण्योस्तटाद्यस्माच्छिवविष्णुगणैः पुरा । बणिक्शरीरात् कलहा निरस्ता कथिता त्वया ॥ प्रभावस्तु तयोर्नद्योः किंवा क्षेत्रस्य तस्य वा । तन्मे कथय सर्व्वज्ञ ! विस्मयोऽत्र महान् मम ॥ नारद उवाच । कृष्णा कृष्णतनुः साक्षाद्बेणी साक्षान्महेश्वरः । तत्सङ्गमप्रभावन्तु नालं वक्तुं चतुर्म्मुखः ॥ तथापि तत्समुत्पत्तिं कीर्त्तयिष्यामि ते शृणु । चाक्षुषस्यान्तरे पूर्ब्बं मनोर्देवपितामहः ॥ स ह्यद्रिशिखरे रम्ये यजनायोद्यतोऽभवत् । स कृत्वा यज्ञसम्भारान् सर्व्वदेवगणैर्व्वृतः ॥ युक्ता हरिहराभ्यां हि तद्गिरेः शिखरं ययौ । भृग्वादयो मुनिगणा मुहूर्त्ते ब्रह्मदैवते ॥ तस्य दीक्षाविधानाय समाजं चक्रुरादृताः । अथ ज्येष्ठां स्वरां पत्नीमाहूयाञ्चक्रुरीश्वराः ॥ सा शनैराययौ तावत् भृगुर्विष्णुमुवाच ह ॥ भृगुरुवाच । विष्णो स्वरा त्वयाहूता साप्यायाति न हि त्वरम् । मुहूर्त्तातिक्रमे चैव कार्य्यो दीक्षाविधिः कथम् ॥ तद्दीर्यु गञ्च वरणासिरियं तदीया वेणीति यात्र गदिताक्षयशर्म्मभूमिः ॥” इति काशीखण्डे ७ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेणी स्त्री।

देवतालः

समानार्थक:वेणी,खरा,गरी,देवताड,जीमूत

2।4।69।1।1

वेणी खरा गरी देवताडो जीमूत इत्यपि। श्रीहस्तिनी तु भूरुण्डी तृणशून्यं तु मल्लिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

वेणी स्त्री।

कचोच्चयः

समानार्थक:वेणी

3।3।57।2।2

सङ्कीर्णौ निचिताशुद्धाविरिणं शून्यमूषरम्. सेतौ च वरणो वेणी नदीभेदे कचोच्चये। देवसूर्यौ विवस्वन्तौ सरस्वन्तौनदार्णवौ॥

पदार्थ-विभागः : अवयवः

वेणी स्त्री।

नदीभेदः

समानार्थक:वेणी

3।3।57।2।2

सङ्कीर्णौ निचिताशुद्धाविरिणं शून्यमूषरम्. सेतौ च वरणो वेणी नदीभेदे कचोच्चये। देवसूर्यौ विवस्वन्तौ सरस्वन्तौनदार्णवौ॥

पदार्थ-विभागः : नाम, द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेणी f. = वेणि, a braid of hair etc. MBh. Ka1v. etc.

वेणी f. a stream , current L.

वेणी f. an abridgement of the title वेणी-संहार(See. below) Sa1h.

वेणी f. Lipeocercis Serrata Car.

वेणी f. a dam , bridge L.

वेणी f. a ewe L.

वेणी f. N. of a river Hariv.

वेणी f. N. of wk. Cat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a R. in भारतवर्ष, from the Vindhyas. भा. V. १९. १८; Br. II. १६. ३३.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VEṆĪ : A nāga (serpent) born in the family of Kaurava. This serpent fell in the sacrificial fire of the serpent sacrifice of Janamejaya, and was burnt to death. (M.B. Ādi Parva, Chapter 57, Stanza 12).


_______________________________
*5th word in left half of page 845 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेणी वि.
बाल की चोटी के आकार वाली, का.श्रौ.सू. 7.3.22 (मेखला) (वेणीम् = वेण्याकारम्, स.वृ.) यजमान-पत्नी की दीक्षा।

"https://sa.wiktionary.org/w/index.php?title=वेणी&oldid=504611" इत्यस्माद् प्रतिप्राप्तम्