वेणुज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेणुजः, पुं, (वेणोर्ज्जायते इति । जन + डः ।) वेणुयवः । इति राजनिर्घण्टः ॥ (वेणुजात- मात्रे, त्रि । यथा, भागवते । ३ । १ । २० । “वनं यथा वेणुजवह्निसंश्रयम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेणुज¦ पु॰ वेणुतो जायते जन--ड।

१ वेणुजाते यवाकारे त-ण्डुले राजनि॰।

२ वंशजाते दण्डादौ त्रि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेणुज/ वेणु--ज mfn. " reed-born " , produced in or from a reed (as fire) BhP.

वेणुज/ वेणु--ज m. -bbamboo seed or fruit L.

वेणुज/ वेणु--ज n. pepper L.

"https://sa.wiktionary.org/w/index.php?title=वेणुज&oldid=282985" इत्यस्माद् प्रतिप्राप्तम्