सामग्री पर जाएँ

वेत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेतः, पुं, वेत्रः । इति राजनिर्घण्टः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेत [vēta] द [d] ण्डः [ṇḍḥ], (द) ण्डः An elephant; वेतण्डगण्डकण्डूतिपाण्डित्यपरि- पन्थिना (हरिणा) Bv.1.62.

वेतः [vētḥ], A cane, reed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेत m. (prob. corrupted fr. वेत्र; but See. Un2. iii , 118 )a cane , reed L.

"https://sa.wiktionary.org/w/index.php?title=वेत&oldid=283154" इत्यस्माद् प्रतिप्राप्तम्