वेतन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेतनम्, क्ली, (वी + “वीपतिभ्यां तनन् ।” उणा० ३ । १५० । इति तनन् ।) कर्म्मदक्षिणा । माहिना इति मजुरि इति च भाषा । तत्- पर्य्यायः । कर्म्मण्या २ विधा ३ भृत्या ४ भृतिः भर्म्म ६ भरण्यम् ७ भरणम् ८ मूल्यम् ९ निर्व्वेशः १० पणः ११ । इत्यमरः ॥ विष्टिः १२ । इति जटाधरः ॥ (यथा, मनौ । ७ । १२६ । “पणो देयोऽवकृष्टस्य षडुत्कृष्टस्य वेतनम् ॥”) जीवनोपायः । तत्पर्य्यायः । आजीवः २ जीव- नम् ३ वार्त्ता ४ जीविका ५ वृत्तिः ६ । इति हेमचन्द्रः ॥ रूप्यम् । इति शब्दचन्द्रिका ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेतन नपुं।

वेतनम्

समानार्थक:कर्मण्या,विधा,भृत्या,भृति,भर्मन्,वेतन,भरण्य,भरण,मूल्य,निर्वेश,पण

2।10।38।1।6

कर्मण्या तु विधाभृत्याभृतयो भर्म वेतनम्. भरण्यं भरणं मूल्यं निर्वेशः पण इत्यपि॥

वृत्तिवान् : वेतनोपजीविः

पदार्थ-विभागः : धनम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेतन¦ न॰ अज--तनन् वीभावः।

१ कृतकर्मणोमृतौ अमरः। मृतिशब्दे दृश्यम्।

२ जीवनोपाये हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेतन¦ n. (-नं)
1. Hire, wages.
2. Livelihood, subsistence.
2. Silver. E. वी to go, तनन् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेतनम् [vētanam], [अज्-तनन् वीभावः Uṇ.3.15]

Hire, wages, salary, pay, stipend; किं मुधा वेतनदानेन M.1; R.17.66; Ms.8.5.

Livelihood, subsistence.

Silver. -Comp. -अदानम्, -अनपाकर्मन् n.,

अनपक्रिया non-payment of wages; एष धर्मो$खिलेनोक्तो वेतनादानकर्मणः Ms.8.218.

an action for non-payment of wages. -जीविन् m. a stipendiary. -दानम् hiring. -भुज् a servant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेतन n. ( accord. to Un2. iii , 150 fr. वी, but rather connected with वृत्; See. वर्तन)wages , hire , salary , subsistence , livelihood Mn. MBh. etc.

वेतन n. price Ra1jat.

वेतन n. silver L.

"https://sa.wiktionary.org/w/index.php?title=वेतन&oldid=283170" इत्यस्माद् प्रतिप्राप्तम्