वेतनम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेतनम्, क्ली, (वी + “वीपतिभ्यां तनन् ।” उणा० ३ । १५० । इति तनन् ।) कर्म्मदक्षिणा । माहिना इति मजुरि इति च भाषा । तत्- पर्य्यायः । कर्म्मण्या २ विधा ३ भृत्या ४ भृतिः भर्म्म ६ भरण्यम् ७ भरणम् ८ मूल्यम् ९ निर्व्वेशः १० पणः ११ । इत्यमरः ॥ विष्टिः १२ । इति जटाधरः ॥ (यथा, मनौ । ७ । १२६ । “पणो देयोऽवकृष्टस्य षडुत्कृष्टस्य वेतनम् ॥”) जीवनोपायः । तत्पर्य्यायः । आजीवः २ जीव- नम् ३ वार्त्ता ४ जीविका ५ वृत्तिः ६ । इति हेमचन्द्रः ॥ रूप्यम् । इति शब्दचन्द्रिका ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेतनम् [vētanam], [अज्-तनन् वीभावः Uṇ.3.15]

Hire, wages, salary, pay, stipend; किं मुधा वेतनदानेन M.1; R.17.66; Ms.8.5.

Livelihood, subsistence.

Silver. -Comp. -अदानम्, -अनपाकर्मन् n.,

अनपक्रिया non-payment of wages; एष धर्मो$खिलेनोक्तो वेतनादानकर्मणः Ms.8.218.

an action for non-payment of wages. -जीविन् m. a stipendiary. -दानम् hiring. -भुज् a servant.

"https://sa.wiktionary.org/w/index.php?title=वेतनम्&oldid=283188" इत्यस्माद् प्रतिप्राप्तम्