वेतालभट्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेतालभट्टः, पुं, राजविक्रमादित्यस्य नवरत्नान्त- र्गतरत्नविशेषः । यथा, -- “धन्वन्तरिः क्षपणकामरसिंहशङ्कु- वेतालभट्टघटकर्परकालिदासाः । ख्यातो वराहमिहिरो नृपतेः सभायां रत्नानि वै वररुचिर्नव विक्रमस्य ॥” इति नवरत्नश्लोकः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेतालभट्ट¦ पु॰ विक्रमादित्यसभास्थे नवरत्नान्तर्गते कविभेदे

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेतालभट्ट/ वेताल--भट्ट m. N. of a poet (the author of the नीति-प्रदीप, and one of the 9 men of letters said to have flourished at the court of विक्रमा-दित्य; See. नव-रत्न) Cat.

"https://sa.wiktionary.org/w/index.php?title=वेतालभट्ट&oldid=283326" इत्यस्माद् प्रतिप्राप्तम्