वेत्तृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेत्ता, [ऋ] त्रि, ज्ञाता । वेत्तीति विदधातोस्तृण्- प्रत्ययेन निष्पन्नमिदम् ॥ (यथा, हितोपदेशे । “यथा खरश्चन्दनभारवाही भारस्य वेत्ता नतु चन्दनस्य ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेत्तृ¦ त्रि॰ विद--घृच्।

१ ज्ञातरि

२ वोढरि

३ लब्धरि च राजनि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेत्तृ¦ mfn. (-त्ता-त्ती-त्तृ)
1. Knowing, understanding, acquainted with.
2. Who obtains or acquires. m. (-त्ता)
1. A sage, one who knows the nature of the soul and GOD.
2. A husband, an espouser. E. विद् to know, तृच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेत्तृ [vēttṛ], m. [विद्-तृच्]

A knower.

A sage.

A husband, an espouser.

One who obtains.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेत्तृ mfn. (fr. 1. विद्)one who knows or feels or witnesses or experiences , a knower , experiencer , witness S3vetUp. MBh. etc.

वेत्तृ m. a sage , one who knows the nature of the soul and God W.

वेत्तृ m. (fr. 3. विद्)one who obtains in marriage , an espouser , husband A1past.

"https://sa.wiktionary.org/w/index.php?title=वेत्तृ&oldid=283373" इत्यस्माद् प्रतिप्राप्तम्