वेत्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेत्रः, पुं, (वी + “गुधृवीपचीति ।” उणा० ४ । १६६ । इति त्रः ।) स्वनामख्यातवृक्षः । तत्प- र्य्यायः । वेतः २ योगिदण्डः ३ सुदण्डः ४ मृदु- पर्व्वकः ५ ॥ (यथा, शाकुन्तले । ५ । “आचार इत्यधिकृतेन मया गृहीता या वेत्रयष्टिरवरोधगृहेषु राज्ञः ॥”) स तु पञ्चविधः । तेषां गुणाः । शीतलत्वम् । कषायत्वम् । भूतपित्तहरत्वञ्च । इति राज- निर्घण्टः ॥ तस्याग्रं वेताग् इति ख्यातम् । तद्गुणाः । दीपनत्वम् । रुच्यत्वम् । तिक्तत्वम् । पित्तकफनाशित्वञ्च । तत्फलगुणाः । वातपित्त- नाशित्वम् । अम्लत्वञ्च । इति राजवल्लभः ॥ असुरविशेषः । तस्य प्रमाणं वेत्रासुरशब्दे द्रष्टव्यम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेत्र¦ पु॰ अज--त्रल् वीभावः। (वेत) वेतसवृक्षे राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेत्र¦ m. (-त्रः) A reed, a cane, the ratan. n. (-त्रं) A stick, a staff. E. वि to go, Una4di aff. त्रल |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेत्रः [vētrḥ] त्रम् [tram], त्रम् [अज्-त्रल् वीभावः Uṇ.4.166]

The cane, ratan; सकष्टकान् कीचकवेणुवेत्रवम् Bhāg.8.2.2; the bamboo; Ki.15.18.

A stick, staff, particularly the staff of a doorkeeper; वामप्रकोष्ठार्पितहेमवेत्रः Ku.3.41.

N. of the demon वृत्र; L. D. B.

the tube of a flute. -Comp. -आसनम् a cane-seat.

धरः, धारकः a door-keeper.

a mace-bearer, staff-bearer. -पट्टिका a mat. -यष्टिः, -लता f. a staff of reed; आचार इत्यवहितेन मया गृहीता या वेत्रयष्टिरवरोधगृहेषु राज्ञः Ś.5.3. -वल्ली an excellent bamboo plant supposed to yield a pearl; मौक्तिकं वेत्रवल्लीव राकेव रजनीपातम् Bm.1.451. -हन् m. an epithet of Indra.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेत्र m. n. ( accord. to Un2. iv , 166 , fr. 1. वी; prob. connected with 1. वेSee. वेणु)a kind of large reed (used for making sticks , prob. Calamus Rotang or Fasciculatus) Kaus3. MBh. etc.

वेत्र n. a cane , staff VarBr2S. BhP. MaitrUp. Sch.

वेत्र n. the rod or mace of an officer , staff of a door-keeper(See. comp. )

वेत्र n. the tube of a flute Sam2gi1t.

"https://sa.wiktionary.org/w/index.php?title=वेत्र&oldid=283382" इत्यस्माद् प्रतिप्राप्तम्