वेदक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेदकम् [vēdakam], 1 Announcing, proclaiming.

Restoring to consciousness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेदक mf( इका)n. making known , announcing , proclaiming Ra1jat.

वेदक mf( इका)n. restoring to consciousness Sarvad.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेदक वि.
(विद् + ण्वुल्) (वह व्यक्ति) जो उद्घोष करता है, मा.श्रौ.सू. 7.2.3.17 (वाजपेय)। वृद्धिश्राद्धकल्प वेदक 368

"https://sa.wiktionary.org/w/index.php?title=वेदक&oldid=480340" इत्यस्माद् प्रतिप्राप्तम्