वेदज्ञ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेदज्ञ¦ m. (-ज्ञः) A Bra4hman skilled in the Ve4das. E. वेद, ज्ञ who knows.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेदज्ञ/ वेद--ज्ञ mfn. knowing the वेदMn. xii , 101.

"https://sa.wiktionary.org/w/index.php?title=वेदज्ञ&oldid=283731" इत्यस्माद् प्रतिप्राप्तम्