वेदवाक्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेदवाक्य¦ n. (-क्यं) Text of the Ve4da. E. वेद, and वाक्य sentence.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेदवाक्य/ वेद--वाक्य n. a text or statement of the -V वेदSarvad.

"https://sa.wiktionary.org/w/index.php?title=वेदवाक्य&oldid=284277" इत्यस्माद् प्रतिप्राप्तम्