वेदविद्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेदवित्, [द्] पुं, (वेदान् वेत्तीति । विद् + क्विप् ।) विष्णुः । यथा, -- “वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित् कविः ॥” इति तस्य सहस्रनामस्तोत्रम् ॥ वेदज्ञे, त्रि । (यथा, मनुः । २ । ७८ । “एतदक्षरमेताञ्च जपन् व्याहृतिपूर्ब्बिकाम् । सन्ध्ययोर्वेदविद्विप्रो वेदपुण्येन युज्यते ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेदविद्¦ पु॰ वेदं वेत्ति विद--क्विप्।

१ विष्णौ विष्णुस॰

२ वेदज्ञे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेदविद्¦ m. (-विद or वित्) A Bra4hman versed in the Ve4das. E. वेद the Ve4das, विद् to know, क्विप् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेदविद्/ वेद--विद् mfn. knowing the -V वेद, conversant with it (superl. -वित्-तमMn. v , 107 ) S3Br. etc.

वेदविद्/ वेद--विद् m. a Brahman versed in the -V वेदW.

वेदविद्/ वेद--विद् m. N. of विष्णुMW.

"https://sa.wiktionary.org/w/index.php?title=वेदविद्&oldid=504621" इत्यस्माद् प्रतिप्राप्तम्