वेदव्यास

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेदव्यासः, पुं, (वेदं व्यस्यति पृथक् करोतीति । वि + अस + अण् । निरुक्तिस्तु परत्र द्रष्टव्या ।) मुनिविशेषः । तत्पर्य्यायः । माठरः २ द्वैपायनः ३ पाराशर्य्यः ४ कानीनः ५ वादरायणः ६ व्यासः ७ । इति हेमचन्द्रः ॥ कृष्णद्वैपायनः ८ सत्यभारतः ९ पाराशरिः १० सात्यवतः ११ । इति त्रिकाण्डशेषः ॥ वादरायणिः १२ सत्य- वतीसुतः १३ सत्यरतः १४ पाराशरः १५ । इति शब्दरत्नावली ॥ (यथा, विष्णपुराणे । “वेदमेकं चतुर्भेदं कृत्वा शाखाशतैर्विभुः । करोति बहुलं भूयो वेदव्यासस्वरूपधृक् । द्वापरे तु युगे विष्णुर्व्यासरूपी महामुने । वेदमेकं स बहुधा कुरुते जगतो हितः ॥ यया च कुरुते तन्वा वेदमेकं पृथक् प्रभुः । वेदव्यासाभिधाना तु सा सा मूर्त्तिर्मधुद्विषः ॥”) अस्यान्यत् विवरणं व्यासशब्दे द्रष्टव्यम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेदव्यास¦ पु॰ वेदान् व्यस्यति विभिन्नशाखत्वेन पृथक् करोतिवि + अस--अण्। पराशरपुत्रे सत्यवतीगर्भजे

१ मुनिभेदेतथा भूतेषु अन्येषु

२ मुनिषु च। युगभेदे तद्भेदाश्च विष्णुपु॰

३ अं

३ अ॰ उक्ता यथापराशर उवाच
“यस्मिन् मन्वन्तरे व्यासा ये ये तांस्तान्निबोध मे। यथा च भेदः शाखानां व्यासेन क्रियते मुने!। अष्टाविंशतिकृत्वो वै वेदा व्यस्ता महर्षिभिः। विअवस्वतेऽ-न्तरे त्वस्मिन् द्वापरेषु पुनःपुनः। वेदव्यासा व्यतीता येअष्टविंशतिसत्तमाः। चतुर्द्धा यैः कृतो वेदो द्वापरेषुपुनःपुनः। द्वापरे प्रथमे व्यस्ताः स्वयं वेदाः स्वयम्भुवा

१ । द्वितीये द्वापरे चैव वेदव्यासः प्रजापतिः

२ । तृतीयेचोशना

३ व्यासश्चतुर्थे तु वृहस्पतिः

४ । सविता

५ पञ्चमेव्यासो मृत्युः

६ षष्ठे स्मृतः प्रभुः। सप्तमे च तथैवेन्द्रो

७ वसिष्ठ

८ श्चाष्टमे स्मृतः। सारस्वत

९ श्च नवमे त्रिधामा

१० दशमे स्मृतः। एकादशे च त्रिवृषो

११ भरद्वाज

१२ स्ततः-परम्। त्रयोदशे चान्तरीक्षो

१३ धर्म्मी

१४ चापि चतु-र्दशे। त्रय्यारुणः

१५ पञ्चदशे षोडशे तु धनङ्गयः

१६ । कृतञ्जयः

१७ सप्तदशे ऋणज्यो

१८ ऽष्टादशे स्मृतः। ततोव्यासो भरद्वाजो

१९ भरद्वाजात्तु गौतमः

२० । गोतमा-दुत्तरं व्यासो हर्य्यात्मा

२१ योऽभिधीयते। अथ हर्य्या-त्मनो वेणः स्मृतो वाजश्रवास्तु

२२ यः। सोमो मुख्या-यनस्तस्मात् तृणविन्दु

२३ रिति स्मृतः। ऋक्षोऽभूद्भार्गव-स्तस्मात् वाल्मीकि

२४ र्योऽभिधीयते। तस्मादस्मत् पिताशक्तिः

२५ व्यासस्तस्मादहं

२६ (पराशरः) मुने!। जातू-कर्णो

२७ ऽभवन्मत्तः (पराशरादनन्तरम्) कृष्णद्वैपायन

२८ स्ततः। (ततो जातूकर्णात्परम अष्टाविंशतिमे युगे)
“अ-ष्टाविंशतिरित्येते वेदव्यासाः पुरातनाः। एकोवेदश्चतुर्द्धातु तेः कृतो द्वापरादिषु। भविष्ये द्वापरे चैव द्रोणिर्व्यासोभविष्यति। व्यतीते मम पुत्रेऽस्मिन् कृष्णद्वैपायने मुने” !

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेदव्यास¦ m. (-सः) The Muni VYA4SA. E. वेद the Ve4das, वि and आङ् sever- ally, before अस् to throw or place, aff. घञ्, the compiler and arranger of the Ve4das; he first cellected and arranged the Hindu scriptures into the four parts, in which they at present exist.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेदव्यास/ वेद--व्यास m. " arranger of the -V वेद" , N. of व्यासor बादरायणMBh. Hariv. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--(व्यास) a sage; twenty-eight Veda- व्यासस् for twenty-eight द्वापरस् of the Vaivasvata epoch; Svayambhuva, वेदव्यास, उशना, बृहस्पति, सविता, मृत्यु, Indra, वसिष्ठ, सारस्वत, अन्तरिक्ष, Dharma, त्रैयारुणि, धनञ्जय, कृतम्जय, ऋजीष, भरद्वाज, Gautama, Uttama, Haryavana, Vena, वाजश्रव, अर्वाक्, सोममुख्या- yana, तृणबिन्दु, Tataja, शक्ति, पराशर, जातूकर्ण, and द्वैपायन; in the future द्वापरद्रोणि (more names are given); फलकम्:F1:  Br. II. ३३. ३३; ३५. ११७-125.फलकम्:/F son of पराशर born in the २८थ् dva1para; eighth human incarnation of विष्णु with जातूकर्णि (ja) as purodha (purohita). फलकम्:F2:  Ib. III. ७३. ९३; M. ४७. २४६; वा. ९८. ९३.फलकम्:/F
(II)--कृष्णद्वैपायन; he who split the one Veda into four parts; फलकम्:F1:  वा. 1. १७, १७९.फलकम्:/F different वेदव्यासस् are said to be compilers of the Veda in different Yugas. फलकम्:F2:  Ib. ५८. ११; ६१. १०४.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VEDAVYĀSA : See under Vyāsa.


_______________________________
*6th word in left half of page 844 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वेदव्यास&oldid=507641" इत्यस्माद् प्रतिप्राप्तम्